SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । ।१२५ श्रीथाहरूसुनामा अङ्गजहरिराज-मेघराजाभ्याम् । युक्तः कोडिमदेवर आढयो न्यायार्जितैर्द्रव्यैः॥ १४ ॥ ज्ञानप्राप्तिनिमित्तं भवे भवे बोधिबीजशुद्धयर्थम् । स ज्ञानकोशमेनं सम्यक् संलेखयांचके ॥ १५ ॥ चित्कोसा(श)लेखनेन श्रेयो यदवापि थाहरूकेन । हर्षात् तेन प्राज्ञा जिनागमं वाचयन्तु सदा ॥ १६ । इति पुस्तकप्रशस्तिः कृता वा हर्षनंदनगणिना ॥ संवत् १८६३ मिती कात्तिकसुदि १५ तिथौ लिखितं श्रीजेसलमेरमध्ये वा०श्रीमतिश्रीजिनभक्तिसूरिशाखायां विलासजीगणि-तशिष्यउ० श्रीलक्ष्मीराजजीगणि-तत्सि(शि)ध्यमुख्यपं०श्रीसत्यमूर्तिजीमुनि-तत्सि(शि)ध्यमुख्यपं रत्नचन्दजीमुनि-तत्सि(दिश)ष्यपं०...चंदपठनार्थ श्रीजेसलमेर(रे) चतुर्मासः कृतः रावलजी श्रीमूलराजजी राज्यं करोति सम्यक्धी श्रीजिनहर्षसूरिजी विद्यमान इयं पुस्तिका ल० पं०तिलककीर्तिमुनिः शुभं भवतु यत्नसें रषणी अयं (यत्नतो रक्षणीयेय) पुस्तिका । [2471].आदिः ॐ नमो वीतरागाय ॥ परमात्मानमानम्य मुमुक्षुः स्वात्मसंविदे । इष्टोपदेशमाचष्टे स्वशक्त्या सादरं स्फुटम् ॥ १ ॥ तत्रादौ यो यद्गुणार्थी स तद्गुणोपेतं पुरुषविशेष नमस्करोतीति परमात्मगुणार्थी ग्रन्थकृत् परमात्मानं नमस्करोति ॥ तद्यथायस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः । तस्मै संज्ञानरूपाय नमोस्तु परमात्मने ॥१॥ अन्तः- विनयेन्दुमुनेर्वाक्याद् भव्यानुग्रहहेतुना। . इष्टोपदेशटीकेयं कृतासा(शा)धरधीमता ॥ २ ॥ उपशम इव मूर्ती ललितचन्द्रमुनीन्द्रो ऽजनि विनयचन्द्रः सर्वंकोरै कचन्द्रः । जगदमृतसगर्भाः शास्त्रसंदर्भगर्भाः । शुचिचरितचरिष्णोर्यस्य धिन्वंति वाचः ॥३॥ जयन्ति जगतीवन्द्याः श्रीमन्नेमिजिनहियः । रेणवोपि शिरस्याज्ञामारोहति यदाश्रिताः ॥ ॥ इति इष्टोपदेशटीका समाप्ता ।। ८०० ग्रन्थाग्रम् । [2488] बाआदि-ऐन्द्रवृन्दनतं नत्वा वीरं तत्त्वार्थदेशिनम् । अर्थः श्रीज्ञानसारस्य लिख्यते लोकभाषया- ॥ १ . www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy