________________
१२४] [2456] अन्तः
Amwwwww wwww
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे स्वस्ति श्रीशुभकार्यसिद्धिकरणश्रीपार्श्वनाथार्हति
चे(?)त्ये सद्विधिना विवेकनिक : संपूज्यमाने सदा । राज्ये राउल-भीमनामनृपतेः कल्याणमल्लस्य च
वर्षे विक्रमतस्तु षोडशशते एकोनसत्सप्ततेः(१६६९) ॥ १ ॥ वृद्धे खरतरगच्छे श्रीमज्जिनभद्रसूरिसंताने । जिनमाणिक्ययतीश्वरपटेलंकारदिनकरे ॥ २ ॥ जाग्रभाग्यजये प्रबुद्धयवनाधीशप्रदत्ताभये
साक्षात्पंचमदीशसाधनविधौ संप्राप्तलोकस्मये ।। यावज्जैनसुतीर्थदंडकरयोः संमोचनाख्यालये
गोरक्षाजलजीवतारणविधिप्राप्त प्रतिष्ठाश्रये ॥ ३ ॥ देशाकर्षणसाधुदुःखदलनात् कारुण्यपुण्याशये
तत्तदूपविलोकरंजितमनःश्रीनूरदीरंजनात् । श्रीमच्छ्रीजिनचन्द्रसूरिसुगुरौ योगप्रधाने चिरं
राज्य कुवति जैनसिंह(सूरि)सुगुरैः(रौ) सद्यौवराज्ये किल ॥४॥ कोट्टे जेसलमेरे उपकेशज्ञातिमंडनं जातः । भणसालीकगोत्रीयः आसासाहः सदोत्साहः ॥ ५ ॥ तत्पुत्रो वस्ताख्यः तत्तनयः पुंजराज इति नामा । तत्पुत्रो 'जसधवलः तत्सु(सू)नुः पुनसीसाहः ॥ ६ ॥ तत्कुलदीपप्रतिमः श्रीमल्लस्तस्य पुत्रवररत्नम् । चांपलदेवीकुक्षिस्वर्णाचलकल्पवृक्षो यः ॥ ७ । भुवि जन्तुजातरक्षास्मारितसुकुमारपालभूपाल: जिनवरगुरुपरमाज्ञातिलकितभालो विशालगुणः ॥ ८ ॥ धर्मस्थानव्ययितद्रविणः प्रगुणः प्रधानशीलेन । जीर्णोद्धारधुरीण: दीनानाथादिदुःखहरः ॥ ९ ॥
स्वालयदेवगृहेशं भवाधिपस्थापनामहे सम्यक् । प्रत्येकश्राद्धानां पददेयो राजती मुद्राम् ॥ १० ॥ मिष्टान्नभोजनेन रंकान् संतोष्य वर्षनिष्ठासु । अष्टाहिकासु घुसणैः वाढवैः पूजयांचके ।। ११ ॥
सार्द्धसहस्रचतुष्टयप्रमिताः प्रतिमाश्च सप्तचैत्येषु । द्रव्यस्तवाधिकारी भावस्तवसंगतः सततम् ॥ १२ ॥ मगरजनराजमान्यो विधिपक्षाराधको विधिज्ञश्च । दुःकालक(?कुं)तहस्तो मृदुषचनो सर्वमदरहितः ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org