________________
१. प्रशस्त्यादिसंग्रहः ।
[१२३ स्वर्ग गतोप्यखिलभक्तसमीहितानि । ___योद्यापि पु(पू)रयति नव्य इवामरदुः ॥ ४ ॥ तत्पट्टभु(भू )षणमणिर्जयरत्नसु(सू )रिः
. सर्वाग्रणीगुणिषु भु(भू)रिगुणाश्रयोमुत(भूत्) । श्रीभावरत्न इति भावविदां वरेण्य
स्त्पट्टभृज् ]जयति संप्रति सु(सू )रिराजः ॥ ५ ॥ श्रीहीररत्नसु(?सू )रेमुंख्याः शिष्याः मुनिर्मलाभिख्याः । श्रोलब्धिरत्नविवूद्धाः(बुधाः) शास्त्रार्णवपारदृश्वावानः ॥ ६ ॥ श्रीसिद्धिरत्ननाम्ना पाठकवर्यास्तदन्वये तदनु । श्रीहर्षरत्नवाचकवरा वरीयोगुणैर्वन्द्याः ॥ ७ ॥ लक्ष्मीरत्नगणीशा आसन् दुर्वादिदनुजलक्ष्मीशाः । श्रीना(शा)नरत्नगणयस्तदाश्रयाः सांप्रतं जयन्तु चिरम् ॥ ८ ॥ तच्चरणकमलसेवाभृङ्गस्तत्संगसमयतरङ्गः । सुविही(?हि)तकल्याणविमलगणिवरविहितार्थनीनुन्न(?) ॥१॥ बालाव[बो]धवार्तामध्यात्मसुर द्रुमाख्यशास्त्रस्य । मुनिहंसरत्न एतामतनोत् तनुबुद्धिसत्त्वहिताम् ॥ १० ॥ शोध्यः सुतत्त्वविद्भिर्घन्धोयं धीधनैः प्रवाच्यमानश्च । सद्भावसंपदाढयैराचंद्राक ची(?चि)र जयतात् ॥ ११ ॥
इति श्रीअध्यात्मकल्पद्रुमबालावबोधः संपूर्णः ॥
संवत् १९२४ अषाढ सु०२ राजनगरे लोपीकृत लहोनाग(र)
दास दाडिगरानि पोलमध्ये ॥ श्री ॥ [2448] आदिः- श्रीपरमात्माने नमः ॥
ब्रमः किमध्यात्ममहत्त्वमुच्चैर्यस्मात् परं स्वं च बिभिद्य सम्यक् ।
समूलघातं विनिहत्य घाति नामेयभूः केवलमाससाद ॥ १ ॥ अन्त:
श्रीहर्षवर्धनकृतं स्वपरोपकारि
द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेक
ख्यातिस्खलबलचिदात्मपरा प्रतीतिः ॥ ३२ ॥ इत्यध्यात्मबिन्दौ सदुपाध्यायश्रीमद्धर्षवर्द्धनविरचिते शुद्धस्वरूपप्रकाशिका चतुर्थी द्वात्रिशिका समाप्ता ॥
. संवत् १७७८ ना वर्षे ज्येष्ठमास विदि १२ बुधे पत्तनमध्ये मु. वीरचन्द लपीकृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org