SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ १२२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे अध्यात्मकल्पद्रुमसंज्ञकस्य शास्त्रस्य संविग्नहितावहस्य । वार्ताभिरप्रौढमतिप्रतुष्टय बालावबोधां विदधे विवृति[म् ॥ ३ ॥ हवे ग्रंथनि आदिः ग्रंथकार प्रथम स्थापनानुं सूत्र कहे छे- अथायमिति- अथानंतर शांतनामा रसाधिराजः मया मनिसू(?सुंदरसूरिणा पद्यसंदर्भेण भाव्यते । पूर्वि श्रीमुनिसूंदरसुरीइं त्रिदशतरंगिणीगुर्वावलीग्रंथा किधा । तिवार पछि ए ग्रंथ किधो । ते भणी इहां अथ शब्द आंण्यो ते. माटे अथ कहेतां एटला थकि अनंतर ए जे जैन शासनने विषं प्रत्यक्ष शांतनाम जे रसाधिराज रस जे श्रृंगार १। हास्य २। करुणा ३। रौद्र ४। वीर ५। भयानक ६। बीभत्स अद्भुत ८। शांत ९॥ ए नव मध्ये अधिराज कहेता पूर्वे मनमां धर्यों छे ते ॥ काव्यबंधे प्रकट करि कहिई छ । बा० अन्तः ए श्रीअध्यात्मकल्पद्रुमनामा ग्रंथर्नु बालावबोधार्थ उपाध्यायश्रीरत्नचंद्रगणिकृतया उपाध्यायश्री ... गणिकृत ए बे टिका जोइने मे माहरि बूद्धिने अनुसारे मुझ सरिषा स्वल्पबुद्धि प्रांणीना उपकारने अर्थे लेश मात्र लिख्यो छे ॥ ते मध्ये अनाभोगथी तथा अज्ञानथी तथा भ्रांतिथी जे कांई सूत्रना टीकाना अनुसारथी ओछु अधीकुं अयुक्त लिखाणुं हुई तेहनु मिच्छामि दुक्कडं अथवा किहांइक सुगमपणाने काजे किहांइक रूढीथी जे काइ विभक्ती वचन लिंग कारक अन्वय प्रमुखनो विपर्याय किधो हुई ते अपराध बहुश्रुत गीतार्थे षमQ तथा उपकार बुद्धे अशुद्ध टालिनई शुद्ध करवू ॥ अथ प्रशस्तिःश्रि(श्री)मत्तपगणगग गणभाश(स)नतरू(25)णतरणिनिभः । श्रीराजविजयसुरी(?सूरि)बभु(भू)व भूरी(रि?)विततयशाः ॥ १ ॥ योत्याक्षी(द) विभवं घनं सुविहितानुष्ठानबद्धादरो लोकं कोकमिव प्रबोधमनयद् गोभिश्च. गोस्वामिवत् । छित्वा वादिदर्पमुज्ज्वलपटा(?) चक्रे विसे(शे)[षोज्ज्वलान् यो वाचालितमालवेश्वरसितच्छत्रप्रभावोज्ज्वलः ॥ २ ॥ रत्नत्रयप्रथितसंयमभृत्तदीय पट्टेषु रत्नविजयायसु(?)रिरासि सी)त् । येन प्रशांतरसमाप्रशमाणवेन रत्नाकरायितमनल्पगुणौघरत्नैः ॥ ३ ॥ तस्यान्वये निखिलभु(?भू)तलगीतकि(?की)त्तिः] श्रीहीररत्न इति सु(?सू )रिवरो विरेजे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy