SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्ल्यादिसंग्रहः । ११२१ तेषां पट्टे किलेदानों वर्तन्ते गच्छनायकाः । विजयकमलाचार्याः शीलालंकृतविग्रहाः ॥ ६ ॥ वि-रसांक-भूमितेब्दे(१९६२) श्रावणमासे सिते दले रम्ये भूपतिशेरमहम्मदखानेत्याख्यस्य शुभराज्ये ॥७॥ विजयानन्दसूरीणां विनयिविनेयस्य नित्यपठनकृते । ग्रन्थोयं तेन मुदा समर्पितः कांतिविजयस्य ॥ ८ ॥ इति प्रशस्तिः ॥ ग्रन्था० ६००० ॥ [.2362] अन्तः - संवत् १६५४ वर्षे आषाढसितत्रयोदशोदिने शुक्रवासरे अद्येह श्रीपत्तन : वास्तव्यश्रीश्रीमालीज्ञातीयसुश्रावकपुण्यप्रभावक्दोसीवीरपालभार्यापुंजी-पुत्रसाहरहीआ-पुत्रीवाल्ही-रहीयासहितेन इदं पुस्तकं लिखाप्य पूर्णिमापक्षे प्रधानशाखायां श्री ६ ललितप्रभसूरीणां प्रदत्तं वाच्यमानं चिरं जीयात् ।। [2363.] अन्तः - संवत् १९१५ कतिकमासे कृष्णपक्षे त्रयोदशी भृगुवासरे मुंबइबंदरे लिखितम् इति ग्रंथ समाप्तम् ॥ [2364] अन्तः- दनषदनन्देन्दुरब्दे(१९६२)माघवद्यः १३ लि. ऋ० व्यास मगदत । आवीमध्ये इदं पुस्तकं श्रीमद्विजयानंदसूरिनामधेयानां प्रशिष्यश्रीहंस 'विजयोपदेशाद् ज्ञानभं० । [2365]. अन्त:-- संवत् :१६५७ वर्षे श्रावणमासे असितपक्षे श्रीमद्देवराजपुरे सोमवासर शोभननक्षत्रे कल्याणनी विजयवेलायां पंडिततेजपालेनापूर्ति लिलेख श्रीजिनकुशलसूरिप्रसादेन शुभं भवतु ॥ [2414] अन्तः- इति श्रीद्वादशवतोच्चारविधिविस्तरतः संपूर्णः ।। संवत् १७९१ मिते माघवदि त्रयोदश्यां बुधवारे पौर्णिमीयपक्ष प्रधानशाखायां ढंढरपाटके भ० श्री५श्रीभावप्रभसूरिभिरिदं पुस्तकं लिखितम्।। [2415] अन्त:-- इति श्रीसम्बक्त्वोच्चारविधिः संपूर्णः ॥ संवत् १६६६ वर्षे फागणयदि ३ दिने श्रीमत्वृहत्तपागछे पूज्यश्री१९ श्रीसौभाग्यरत्नसूरीस्व(श्वोरः तत्शिष्य उपाध्यायश्री ५ श्रीदेवसागर तशिष्यपं०श्रीसौभाग्येन लिपीकृतम् ॥ ( 2446 ] बाआदि:-- श्रीशंखेश्वरपाश्वेशं प्रणताऽभीष्टदायकम् । प्रणमामि परप्रेम्णा सर्वाभीप्सितसिद्धये ॥१॥ सर्वज्ञं सर्वभाषामि ... ... । सर्वसत्त्वहितं वंदे वर्द्धमानजिनेश्वरम् ।। २ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy