SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ ११५ अप्राप्य महच्चिन्तामग्नोऽभूत् । अहो! मया तहिने ओरतं प्रति दत्ते, सा तु मृताऽधुना किं करिष्येहम् । तदनु व्याघुटय आयाति नृपपार्श्वे तदा मार्गे पुण्योदयात् शांतिचन्द्राः बाचकवरोः मिलिताः। तैः चिंतास्वरूपं पृष्टम् । तेनातिनम्रतया यथाजातं विज्ञप्तम् । तदा ते प्राहुः-त्वं गृहे गच्छ, पूर्ववत् यत्र स्थले दत्ते तत्रैव मार्गणीयम् । सोपि तत्र गतः । तथैव स्नानोद्यतां तां वीक्ष्य ते मार्गिते । तयापि स्ववस्त्रांचलग्रन्थीः संछोटय दत्ते । सोपि प्राप्ताश्चयः साहिपार्श्वे समेतः । तत्पुरः ते संस्थाप्य चामरव्यजनोद्यतोऽभूत् । परं तदाश्चर्ये मग्नः विचारांदोलितचेताः पुनः पुनः स्तिमितदेहोऽभवत् । तदा साहिना पृष्टः किमद्य वितर्क करोषि ? ब्रूत-सदृशो भवसि ? स प्राह- स्वामिन् ! एकं महादाश्चर्यमस्ति । तदनु साग्रहं नृपेण पृष्टः सर्व व्यतिकरं स्माह । तदा साहिनोक्तं किमत्राश्चर्य स तु अद्वितीयः खुदा. सदृशोस्ति । अथ प्रभाते साहिकचेरीमध्ये धर्मश्रवणार्थ वाचकमुख्यः सुवर्णपादपीठोपरि सभा[मागत्य स्थितः । तदा अन्तःपुरतो सुरत्राणो नि[:]सृतः, तं प्रणम्य स्थितः । ततो व्यजिज्ञपत्-हे पूज्य! किमप्याश्चर्यमस्माकं दर्शय । सोप्याह- कल्ये गुलाबपुष्पवाटिकायां त्वया स्थातव्यम् । तत्राहं दर्शयिष्ये । ततः प्रत्यूषे भूपः तत्र गतः । वाचकेन्द्रोपि तत्रागात् । द्वौ परस्परं वार्ता विज्ञतः (कुर्वन्तौ) तावत् पातसाहिनोबतगर्जारवो श्रुतः । सहसा श्रुत्वा चकितः । स्वसेवकान् प्राह-अस्मादाज्ञां विना कस्यापि नोबतरवो १२ द्वादशगव्यूतमध्ये न जायते । किमिदं श्रयते ? पश्यत यूयम् । ततस्ते विलोक्य नृपं प्राहुः-साहिः युष्मपिता हुमाउ ससैन्य[ :] त्वां मिलनाय समेति । इति कथनानन्तरमेव हुमाउ एत्य पुत्रमालिंग्य स्थितः । सर्वेषामकबरसैनिकानां मेवा-मिठाइभृतरजतरकाबान् ददौ । नृपं प्रति महत् सन्मानं दत्त्वा यथागतस्तथा ययौ । क्षणेनादृशोऽभूत् । तत् अकब्बरः वाचकेन सह तथैव वार्ता कुर्वन् स्वात्मानं दृष्टवान् । साश्चर्य दध्यौ च नेदमिन्द्रजालम् । अस्मदादि(दी)नां समर्पितवस्तूनि प्रत्यक्षं दृस्य(श्य)ते । अतः नूनं इदं चेष्टितं गुरूणा विनिर्मितं ज्ञायते । ततः गुरुवे नत्वा स्तुति चकार । अथैकदा नृपः अटकदेसेस(शेश जयनार्थ ३२ कोसमितप्रयाणमकरोत् । तदा हाजरी सुरत्राणेन गृहिता । तन्मध्ये वाचकस्यापि नाम श्रुत्वा दध्यौअहो ! वाहनोपानहादिविमुक्ताः अमी महद्दुःरक(दुःख) प्राप्ता भविष्यन्ति । ततः स्वसेवकान् स प्राह- तान् गुरून् अत्रानय । सेवका गुरून् स्माहुः । स्वामिन्! त्वां भूपः स्मारयति । अत्र मुनीन्द्राऽवस्था ईदृशी जातास्ति सो(शो)फयुक्तपदाभ्यां पदमात्रमप्यग्रे चलनाक्षमः टोप्परकस्थितप्रासुकजलेन वस्त्रांचलमार्दीकृत्य स्वोरसि स्थापितो(तम)स्ति । द्वौ शिष्यौ वैयावृत्यं कुरुतः । ततः सेवकैः एतत् स्वरूपं सर्व नृपाय निवेदितम् । तदा भूपेन सुखपालं मुमोच । तदनु साधुमुख्यः एका काष्ठावलीकामानाय्य तदुपरि आरुरोह । स्वशिष्यो तत्प्रान्तौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy