SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ११६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे समुत्पाट्य चलितौ । साहिना तथावस्थं समागछन्तं वि वी)क्ष्य दध्यौ । अहो ! गुरुवचनरसिकाः धन्या इमे ये मदनुयायिनः प्रवर्तन्ते । अन्यथा मत्समीपे क एषां लाभोस्ति । मदीयं वस्त्रं पात्रं तृणमपि कदाचित् न गृहीतम् । अहो ! अस्य समर्थस्य निरीहता ॥ तदनु स नृपः अभिमुखमेत्य कदमबोसी चकार । आह च- स्वामिन् ! मत्कृते महद् दुःखं प्राप्नोषि । मद्गुनो सहनीयः । अद्य मया युष्मच्चरणौ न विलोकितौ । तस्मात् एतावती तस्ती दत्ता । अतः परं महत् प्रयाण युष्माभिः न कार्य, शनैः शनैः पश्चात् समागन्तव्यम् । ततः साहिः क्रमेण अटकदेशाधिपपुरं परिवेष्ट्यावस्थितः । द्वादशवर्षाणि जातानि, परं तद्वप्रः न स्वाधि(धी)नोऽभूत् । एकदा भूपं मलाणीया इति प्राह- जीवे जांपनां पातस्याहूंको जादी छती घडी घडीकी बला दूर साहिब हरे । राज ए शांतिचन्द्र सेवराकुं बार बार तुम सलाम कदमपोसी करते हो । दीनदूनीके पातस्याह अदबी खुदा होकर, उस बास्ते ए गढ लोया नही जाता । इति श्रुत्वा नृपः मौनमाधाय स्थितः । तत्स्वरूपं गुरु(र)वे ज्ञापितम् । गुरुः प्राह- यद्दिने वप्रग्रहणेच्छा तव स्यात् तद्दिने गृह्यते । लेशमात्रापि त्वया चिंता नैव कार्या, परं तव सैन्यं अत्रैव रक्षणीयम् । आवां द्वावेव व्रजावः परं तव सैनिकानां इत्थं विज्ञाप्यं पुरमध्ये कस्यापि हिंसा नैव कार्या । त्वया बालगोपालादयो न वध्याः इति शिक्षा दत्त्वा ग्रभाते एकाकिनौ द्वावेव निस्सृतौ । तत्पृष्ठे सर्व सैन्यं निःसृतम् । तदा मलाणीया इति जजल्पु(ल्प)-ए सेवराके पातसाह फिरके संगे लगा ।ए सेवरा पातसाहकी पातसाइ डबो देगा । दुसमनके हाथे अकबरकुं देवेगा । इत्याद्यनेकजल्पनानि शण्वन् सन् भूपः गुरुणा सह तद्वप्रसमीपे गतः । तदा गुरुः एकया फुकमात्रया सर्ववप्रखातिका पूरिता । द्वितीयया फुक्या च शत्रुसैन्यं ची(चि)त्रलिखितमिव संभूतम्, तृति(ती)यया फुक्या च गोपुराण(णि) धाणिकानीव स्फुटितानि । ततः स्वहस्तेन भूपं संगृह्य स्वयमेव सोत्साहं साश्चर्य तत्र स्थितः, भूपः गुरुं स्माह-हे पूज्य! मम किंचित् कार्य सानुग्रहं कृत्वा समादिश । तदा गुरुः जीजीयाकरमोचनं प्रतिवर्ष चतुर्दशकोटिद्रव्यप्रदं याचितम् । चटकजिह्वाभक्षणं त्वया न कार्य इत्यादि धर्मार्थम् याचितम् । ततः तेषां मलाणीयानाकार्य इत्युक्तम्- अब बेफिकर तुम हुए, ए सेवरा अदबी खुदा इनकी बेअदबी मत करना । देखो एके साहें राह उपर चलना । अदनाकु मेरी पातस्याइ देवे तो में क्या करु । वास्ते सब इनकुं कदमबोसो करो । केसा ए बेनमा फकीर साहिबके राह पर चलता हैं । एती करामतका धणो हे तो बि किसीकुं इजा नहि देता । एता काम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy