SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ [2330 ] आदि: अन्तः १५ Jain Education International १. प्रशस्त्यादिसंग्रहः । श्रीसिद्धचक्राय नमः ॥ शांतीशं शांतिकर्त्तारं नत्वा स्मृत्वा च मानसे । अष्टाहिकाया व्याख्यानं लिख्यते गद्यबन्धत [ : ] ॥ १ ॥ व्योम - राष्ट-रात्रिप्रमिते (१८६०) मासे शुचौ शोभने पक्षे प्रोज्ज्वलतायुते सुविदिते सम्यग् द्वितीया तिथौ । पूज्यश्री जिन हर्ष सूरिगणभृद्राज्ये मुदाष्टाहिका व्याख्यानं सुगमं हितं सुविहितं श्रीजेसलाद्रौ पुरे ॥ २ ॥ श्रीमन्तो गुणशालिनः समभवन् प्रीत्यादिमां (मत्) सागरास्तच्छिष्यामृतधर्मवाचकवरा आसन् स्वधर्मादराः । तच्छिष्येजिनराजराजिचरणांभोजप्रसक्तैः क्षमा कल्याणाभिधपाठकैः सुमनसां श्रद्धावतां प्रीतये ॥ २ ॥ युग्मम् ॥ मुनेरुदय रंगस्याग्रहाद् व्याख्यानमादरात् । इदं व्यधायि प्राचीनं पद्यबन्धं विलोक्य तत् ॥ ३ ॥ इति श्रीपर्युषणायष्टाहिका व्याख्यानम् । [ 2331 ] अन्तः - संवत् १९४० मीति का तिसूदि १० दिने लख हीराचन्द जावरावाला श्री सवाई जयपुरमध्ये महाराजजी श्री मुक्तसूरजजी श्रीजीसाहेब खरतरगच्छका राजा ज्याके उपासरामें लीथ्यौ । उपासरो सांगानेरी दरवाजे कुन्दीगराका मोहला भेरुजीको पासमें | [2332] आदि:- श्रीआसन्नोपकार कश्री वीरपरमेश्वराय नमः || काव्यम् -- देवाः स्युर्वशमापतन्ति निधयश्चाष्टौ महासिद्धयो अन्तः [ ११३ गेहस्थाः सुरधेनुशाखिमणयो यस्य प्रभावान्नृणाम् । शिष्टा [भी] ष्टफलप्रदान निपुणः श्रीवीतरागोदितो भो भव्याः ! भवपारदः प्रतिदिनं धर्मः समाराध्यताम् ॥ १ ॥ जयसिरि वंछिय सुहए अनिट्ठहरणे तिवग्गसारम्मि । आलोगपरहित्थे सम्मं धम्मंमि उज्जमह ॥ २ ॥ त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति न तं विना यद्भवतोर्थ - कामौ ॥ ३ ॥ अथ प्राणिनां प्रतिदिवसकृत्यमाह - एकदा स्वप्रधानादिभ्यो श्रीहीरसूरेः वर्णनं श्रुत्वा श्रीअकब्बरेण स्वनामांकितफूरमानं प्रेषितं बहुमानेन । गांधारतः संवत् १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । श्रीसाहिना समं मिलिताः । साहिना सादरं पृष्टः सूरी (रिः) । तथा धर्मोपदेशो ददे यथा - For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy