SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ११२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [2323] अन्तः- षट्-सप्त-पञ्चैक वर्षे (१५७६)विक्रमे निर्मिता कथा । सौभाग्यनन्दिसूरीन्द्रर्हम्मीरपुरसंस्थिते ॥ १ ॥ इति । संवत् गोनिधिकाश्यपीसुसीस(शशि)भृतसंख्यायुते वत्सरे . श्रीमन्मार्गसितेतरे शुभतिथौ षष्ठीगुरौ वासरे ॥ संक्षेप तनुधा(यात्) सुराजनगरे चाभाषणैकादशी पर्वसु धिया टबार्थमलिखित् सौभाग्यचंद्रो मुनिः ॥ १ ॥ इति श्रीमौनएकादशीकथा संपूर्णन्() सुप्रसादं विधायेयं सो(शो)धनीया विचक्षणे (णः) श्रीपं० श्रीनेमविजयगणीनां सी(शिष्यपं० श्रीन्या(शा) नविजयगणीलषी(लिखि)तं पाटणमध्ये संवत् १८२२ वर्षे । [2326 ] आदिः- ऐं नमः ॥ श्रीमहिमाप्रभसूरिभ्यो नमः ॥ नत्वा पार्श्वजिनेशाय श्रीभावप्रभसूरिणा । सत्फाल्गुनचतुर्मासव्याख्यानं क्रियते स्फुटम् ॥ १ ॥ अन्तः- इति गुफकृत्प्रशस्तिमाह अणहिल्लाभिधे रम्ये पत्तने पुण्यतास्पदे । ढंढेरपाटके हृद्य निष्पापवसतौ स्थिताः॥१॥ सत्पक्षे पूर्णिमापक्षे गच्छे गौरवसंश्रिताः । वादीशाः समजायन्त श्रीविद्याप्रभसूरयः ॥ २ ॥ तत्पट्टभूषणं श्रीमल्ललितप्रभसूरयः । ललितं वचनं येषां पीत्वा को न मुदं दधौ ॥ ३ ॥ तत्पट्टतोयजादित्यो विनयप्रभसूरिराद । विनेतुं जन्तुकर्माणि देशनायोद्यतोऽभवत् ।। ४ ॥ तत्पट्टमण्डनं श्रीमन्महिमाप्रभसूरयः । जज्ञिरे महिमा येषामद्भुतः केन वर्ण्यते ? ॥ ५ ॥ तत्पट्टमृद् यथाबुद्धि श्रीभावप्रभसूरिराट् । कृतवानिदमाख्यानं श्रोतृणामिष्टसिद्धये ॥ ६ ॥ द्वयष्टाश्व-भूमिते(१७८२) वर्षे ज्येष्ठाद्यशुक्लपक्षके । पंचम्यां भूमिभूवारे पूर्णतामिदमाप्तवान् ॥ ७ ॥ इति श्रीफाल्गुनचतुर्मासकव्याख्यानं संपूर्णम् । [2329 ] अन्तः-- वर्षेक-कर-हस्त्यब्जसंख्ये (१८२१) श्रीजेसलाद् गिरौ । श्रीमत्खरतरेशाश्च श्रीजिनाद्विजयाभिधा ॥ १ ॥ तच्छिष्याः पाठकाः ख्याताः रंगशीला मया कृताः । तच्छिष्यभीमराजेन व्याख्येयं भव्यहेतवे ॥ २ ॥ इति चैत्रीपून(णि)माव्याख्यानं समाप्तम् ।। श्रीजेसलमेरमधे(ध्ये) लिखता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy