SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ [2308 ] आदि: १. प्रशस्त्यादिसंग्रहः । प्रत्यक्षरगणनया ग्रंथमानं विनिश्चितम् । अनुष्टुभां त्रयोदशशतीसंख्यमुदीरितम् ॥ ७ ॥ श्री योगविमलसाधोस्तथा श्री दर्शनांबुधेः । अभ्यर्थना (नया) रचितो ग्रंथोयं बोधिलब्धये ॥ ८ ॥ अन्तः Jain Education International श्रीमालिवंशे गुरुदेवभक्तः कीकासुतः सा० कचराभिधानः । तदीयसंघेन समं च यात्रां कुर्वन् कृतोयं जिनराजभक्त्यै ॥ ९ ॥ यावल्लवणसमुद्रो० ॥ १० ॥ अर्हतो मङ्गलं मे स्युः ॥ ११ ॥ इति प्रशस्तिः समाप्ता । संवत् १८१५ ना वर्षे फाल्गुणमासे कृष्णपक्षे द्वितीयादिने गुरौ वासरे लिखितं श्रीवडावलीमध्ये ॥ अंगुष्ठे जापः मोक्षाय उपचारे तु तर्जनी | मध्यमा धनसौख्याय कुर्यादनामिका शांतिम् ॥१॥ इति जापफलम् ॥ संवत् १८४५ रा कार्त्तिकसुदि १५ गुरौ श्रीमेदपाटदेसे (शे) वणेडानगरमध्ये लिषतं खरतरगच्छे । वा० कुशलसौभाग्यगणिभाव चरित्रीया भीमाहेतवे ॥ [2310] अन्तः- श्रीजयचन्द्रगुरुभिरतिप्रतिक्रमणविधिर्यथागगमम् । लिखितस्तत्रोत्सूत्रं यन्मिथ्यादुष्कृतं तस्य ॥ २ ॥ [ १९९ [ 2319 ] अन्तः- श्रीमद्विक्रमसंवति बाण - रस-भ्रमरचरण - शशि (१६६५) संख्ये । श्री अमरसरसि नगरे चैत्रदशम्यां च शुक्लायाः ||१|| श्री जिन चन्द्रगणाधिपशिष्याग्नि (प्र) सकलचन्द्रगणिशिष्य [ : ] । कुरुते स्म समयसुन्दर इमां चतुर्मासिकव्याख्याम् ||२|| इति चतुर्मासिकपर्व व्याख्यानपद्धतिः समाप्तीकृता समयसुन्दरेण । इति किंचित् हेतुगर्भप्रतिक्रमणक्रमविधिः समाप्तः ॥ श्री परमगुरु श्रीतपागच्छनायक श्रीजयचन्द्रसूरिकृतः एवं श्रीयुतसोमसुन्दरगुरुश्रीपट्टपूर्वाचलादित्यैः श्रीजयचन्द्रसूरिगुरुभिः श्रीमन्तपागच्छपैः किंचिद्धेतुमयप्रतिक्रमणविधिः वर्षे रस - द्यो - तिथि ( १५०६ ) संख्ये दक्षजनप्रबोधविधये कृतश्चिरम् । अतिचाराः - ५ संलेखनाया अतिचाराः, १५ कर्मादानानां अतिचाराः, ८ ज्ञानस्य अतिचाराः, दर्शनस्य अतिचाराः ८ चारित्रस्य, तपस्य (सः) १२ अतिचाराः, वीर्यत्रिकस्य ३ अतिचाराः, सम्यक्त्वस्य ५ अतिचाराः, -अतिचाराः ६० द्वादशव्रतानां सर्वेऽपि संख्यामीलने १२४ श्रावक-श्राविकाणामतीचाराः समाप्तम् (ताः) ॥ संवत् १७५५ लिखितम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy