SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ १०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [2278 ] आदिः - अहे नमः ॥ प्रणम्य श्रीजिनान् सर्वान् सर्वातिशयसस्मितान् । स्नात्रपंचाशिकां वक्ष्ये भव्यानां बोधहेतवे ॥ १ ॥ अन्तः- ततः स्तोत्रैवरैर्भावपूजां कुर्वन् महीपतिः । अर्जयामास तीर्थेशगोत्रं मुक्तिसुखप्रदम् ॥ ७ ॥ इति पूजायां श्रेणिकभूपकथा ॥ ५१ ॥ इति श्रीजिनेंद्रपूजाविषये पं० शुभशीलविरचिता स्नात्रपंचाशिका समाप्ता । ग्रन्थाग्रम् ४२१ ॥ ____ संवत् १५५५ वर्षे अश्विनि मासे सितपक्षे त्रयोदश्यां तिथौ गुरुवासरे सुरत्राणश्रीमाहेमूदविजयराज्ये श्रीश्रीपूर्णिणमागणांभोधितुहिनकराणां प्रभुश्रीपूज्यपरमगुरुभ० श्रीश्रीभुवनप्रभसूरीणां विनेयेन मुनिना वीरकलशेन भिल्लकुट्टनगरे चातुर्मासिकसंस्थेन स्वपठनार्थ लिखितमदः ॥ [2280 ] अन्तः- इति श्रीजिनेंद्रपूजाविषये श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यपं०शुभ शीलगणिविरचिता स्नात्रपंचाशिका समाप्ता ॥ ग्रंथाग्रम् ४३१ सर्वसंख्यया । लिखिता पण्डितोत्तमपं० श्रीविशालसौभाग्यगणि-तच्छिष्यपण्डितचक्रचूडामणिपण्डितश्रीशङ्करसौभाग्यगणि--तच्छिष्येण उदयसौभाग्यगणिना स्वपरोपगा(का)राय च ॥ संवत् १६७२ वर्षे आषाढमासे शुक्लपक्षे एकादश्याम् । [ 2282 ] अन्तः- इति श्रोजिनेंद्रपूजाविषये श्रीविधिपक्ष्य(क्ष)गच्छाधिराजपूज्यभट्टारकः श्री१०८ श्रीउदयसागरसूरीश्वरविरचितायां श्रीस्नात्रपंचाशिकायां नामा ग्रंथः समाप्तः ॥ जयति भुवनैकसूरः सर्वत्र विहितकेवलालोकः । नित्योदयः स्थिरस्तापवर्जितो वर्द्धमानजिनः ॥ १ ॥ श्रीवीरवक्त्रात् त्रिपदीमवाप्य यो द्वादशांगी विमलां चकार । स्वामी सुधर्मा सकलर्षिशास्ता जीयात् स्वकीयं वयवृद्धिकर्ता ॥ २ ॥ चांद्रे कुले श्रीविधिपक्षगच्छस्तत्राभवत् साधुपधर्ममूर्तिः । तदीयपट्टे शिवसिंधुसूरिस्तत्स्थानके श्रीअब्धिसूरयः(रिः) ।। ३ ॥ तत्पट्टांबुजभास्करा भृशधियो दुर्वादिदंतावलाः . हर्यक्षा उपकेशवंशजनुषो रोषादिदोषद्विषः । निर्णीतागमशष्ट(स्त)शास्त्रविषया उद्योगिनोऽध्यापने । विद्यासागरसूरयो युगवरा विश्वप्रियाः स्वर्ययुः ॥ ४ ॥ तत्पदाभोजमधुपः सूरिः श्रीउदयोदधिः ।। स्नात्रपंचाशिकाग्रन्थं रचयामास हर्षतः ॥ ५ ॥ वर्षेऽब्धिखाहीमिते(१८०४) सुरम्ये श्रीपोषमासे धवलपक्षे । श्रीपूर्णिमायां शशिवासरे च श्रीपादलिप्ताख्यपुरे सुराष्ट्रे ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy