SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ [2257 ] आदिः - प्रणम्य श्रीमहावीरं लब्धसामग्रीसंयुतम् । Jain Education International १. प्रशस्त्यादिसंग्रहः । न्यूनाष्टवस्त्रमात्रं स्यात् तथा पक्षप्रमाणकम् । विशेषमासमेकं तु उत्कृष्टं सार्द्धमासकम् ॥ ८ ॥ अन्तः तेषां दिने दिने किं स्यात् किं कुर्याद् विधिपूजनम् । केन केन प्रकारेण पूजाविधिः बिरच्यताम् ॥ ९ ॥ इति पूज्यवचः श्रुत्वा कृत्वा शास्त्रावलोकनम् । सम्यक्ज्ञानावबोधाय प्रतिष्ठाकल्प उच्यते ॥ १० ॥ जिनबिबस्य प्रतिष्ठापूजां वक्ष्ये विधानतः ॥ 9 11 विनीतो बुद्धिमान् दाता न्यायोपात्तधनो महान् । शीलादिगुणसंपन्नो श्राद्धो ह्यत्र प्रशस्यते ॥ २ ॥ देशकालादिभावज्ञो निर्ममः शुद्धमानसः । श्रद्धात्वादिगुणोपेतो पृच्छकः सोत्र शस्यते ॥ ३ ॥ इति श्राद्धलक्षणम् । दर्शन - ज्ञान - चारित्रैः संयुतो ममतातिगः । प्राज्ञप्रश्नज्ञः सस्नात्रो गुरुः स्यात् शांतिनिष्ठितः ॥ ४ ॥ इति आचार्यलक्षणम् ॥ एते प्रतिष्ठास्थापनान्तरं गुण्यंते पश्चादष्टाहिकामहोत्सवः कार्यः । इति श्रीभद्रबाहु स्वामिना विद्याप्रवादपूर्वात् प्रतिष्ठाकल्प उद्धृतः तन्मध्यात् जगच्चंद्रसूरीश्वरेण यत्प्रतिष्ठाकल्पः भट्टारकश्रीहरिभद्रसूरिकृतप्रतिष्ठा कल्पः हेमाचार्यकृतप्रतिष्ठाकल्पः श्यामाचार्य कृतप्रतिष्ठा कल्पः भट्टारकगुणरत्नाकर सूरिकृतप्रतिष्ठा कल्पःएभिः प्रतिष्ठाकल्पैः सह संयोजितः संशोधितश्च । भ० श्रीविजयदानसूरीश्वराग्रे वाचकस कलचन्द्रगणिविरचितः प्रतिष्ठाकल्पः समाप्तः । अन्तः [ १०९ श्रीविक्रमसंवत् २००९ ना फाल्गुनकृष्णचतुर्थी बुधवासरे श्रीमदणहिल्लपुर पत्तन वास्तव्य श्रीमाली विप्रज्ञातीयश्री लक्ष्मीशंकरात्मजगोवर्धनदास त्रिवेदिनेदं पुस्तकं लिपीकृतम् । [2265] अन्तः- सं० १५०९ वर्षे आसो शुदि १० शनौ श्रीमहीशानपुरे श्रीपूर्णिमापक्षे श्री गुणसमुद्रसूरीणां शिष्य पं० गुणप्रभगणिना लिखिता प्रतिष्ठाविधिः । [2271] आदि: अथाध्यात्मं प्रविक्षा ( वक्ष्या) मि गृहबिंबस्य लक्षणम् । एकांगुलं त्रयं चापि पंच सप्तांगुलं शुभम् ॥१॥ इति पूजाविधिः ॥ लिखिता संवत् १६१२ वर्षे तपागच्छे भट्टारकप्रभुश्रीविजयदानसूरितत्पट्टे भट्टारक श्रीहीर विजयसूरि-तत् शिष्यपं० श्री विशालरत्नग ० - तत् शिष्यगणिलिंबालिखितं स्वपरोपकाराय ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy