SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १०५ शिष्येण निर्विघ्नं संपूर्ण जातं श्रीढंढेरकमहावीरजिनप्रसादात् प्रौढमूर्तिश्रीश्यामलाजीनामपार्श्वनाथप्रसादात् । सप्रभावधीकलिण्कुडनामपार्श्वनाथप्रसादाच्च वाच्यमानं श्रेयोस्तु । श्रीमच्चतुर्विधसंघः सदा जीयात् । कल्याणमस्तु । इति श्रीदीवालीकल्पः संपूर्णः ॥ संवत् १८६७ ना वर्षे मागसिरवदि ५ दी(दि)ने लषी(लिखि)तं पं० श्री १००८ न्यांनविजयगणी तत्सिष्य १०८ श्रीपं ललितविजयगणी-सिष्यसुभविजयलषीतं सूत्रात् ॥ - [2158 ] मूअन्तः- इति श्रीवीरचरित्रकल्पदीपालीकल्पः संपूर्णः लिखितः ॥ इति श्रीवीरपाटे भट्टारकश्री(५)१०८श्री५विजयदेवसूरीश्वरचरणसेवकउपाध्यायश्रीरत्नविजयगणि-चरणसेवकपं०श्री१९श्रीषिमाविजयगणीना सुशिष्य श्री११श्रीनेमविजयगणीना चरणकमल सदाई सेवितसेवक पं०ज्ञानविजयगणी पं०. नांनासवाईपं०श्रीनेमविजयग०सत्कपंन्यानविजयगणीलषितं पाटणमध्ये संवत् १८१२ ना वर्षे मासोत्तममासे श्रीमाहमासे कृष्णपक्षे तृ(त्री)ज(३) दिने बुधवासरे श्री ॥ स्त०अन्तः- श्री १०८ श्रीश्रीमहोपाध्यायश्रीलावण्यविजयगणीना सिष्य श्रीश्री उपाध्यायश्री१९श्रीरत्नविजयगणीना सुशिष्य पं०श्रीषिमाविजयगणिना सिष्य पं०श्री११५०श्रीनेमचिजयगणीना सिष्य पं०श्रीज्ञानविजयगणीलषितं पाटणमध्ये संवत् १८१२ नो वर्षे मासोत्तममासे श्रीमहामासे कृष्णपक्षे १४ दिने रविवासरे दीवालीकल्पः संपूर्णः श्रीः ॥ म०अन्तः- श्रीमत्तपगणगगनांगणमणिविजयसेनसुरीणाम । शिष्याणुना कथेयं विनिर्मिता कनककुशलेन ॥५०॥ बुधपद्मविजयगणिभिः प्रवरैर्मीमादिविजयगणिभिश्च । संशोधिता कथेयं भूतेषु-रसेन्दु(१६५५)मितवर्षे ॥५१॥ गणिविजयसुन्दराणामभ्यर्थनया कृता कथा मयका । प्रथमादर्श लिखिता तेरेव च मेडतानगरे । १५२ ॥ इति श्रीकात्तिके सौभाग्यपञ्चमीमाहात्म्यविषये वरदत्तगुणमंजरीकथानक संपूर्णम् ॥ पं.श्रीश्री १९ श्रीनेमविजयगणि-शिष्यपंन्यानजीलषितम् ।। स्त०अन्त:- श्रेयना करणहारः तपगछरूप अकाशनिइ विषई गुणनो भण्डारः बुद्धिनो अंबार सुर्यनई समान श्रीविजयसेनसूरी(री)श्वर प्रतपई छई तेहोना शिष्योनई अर्थे ए कथा पंचमीनी उपगारनइं अर्थ निपजावि जोडी ग्रन्थमांहिंथी अधिकार जोईनई कनककुसलका बना । १५० । तेहोना शिष्यपंडितपद्मविजयगणिना सुमतिवंत एहिवा शीष्य भीमविजयगणियें वर्णवी सोधी ए कथाप्रति ॥ संवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy