SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvvvvune १०.] मुनिराजश्वीपुण्यविजयानां हस्तप्रतिसंग्रहे [{2155] भूमादि-- श्रीवीतरागाय ममः ॥ श्रीवर्द्धमानः मांगल्यप्रदीपः पौवरद्युतिः । देयादतुलकल्याणविलासं विपुलं सताम् ॥१॥ स्तमन्ता- अहं नत्वाइल्पबुद्धीनां बोधाय जनभाषया कुर्वे दीपालिकापर्वकल्पव्याख्यानमादारात् ॥१॥ मअन्तः- संवत्सरेऽग्नि-द्विप-विश्व(१४८३)संमिते दीपालिकाकल्पममुं विनिर्ममे । तपागणाधीश्वरसोमसुन्दरश्रीसूरिशिष्यो जिनसुन्दराह्वयः ॥२८॥ दीपालीपर्वकल्पोयं वाच्यमामः सुधीजनैः । जीयाज्जयश्रियो हेतुराचन्द्राक्कै जगत्त्रये ॥२९॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दर-शिष्यभट्टारकप्रभुश्रीजिनसुन्दरसूरिविनिर्मितायां इति श्रीदीपोत्सवकथानकं संपूर्णम् । स्त०अन्तः- श्रीज्ञानविमलसूरीश्वरप्रसादात् सुखावबोधार्थम् । श्रीदीपोत्सवकल्पस्ति(स्त)बुकार्थः समर्थितो मयका ॥१॥ कविदीपदीपसागरशिशुना सुखसागरेण सन्मतिना । गुण-रस-मुनि-विधुमाने(१७६३)वर्षे श्रीराजनगरनगरे ॥२॥ शोध्यं खलु चैतत् प्राकृतभाष्य तथापि बुद्धिधनैः । यस्मादुपकृतिनिपुणास्संतः संतीति कल्याणम् ॥३॥ सध्यानोज्ज्वलदीपकः प्रविलसत्स्वाध्यायमे(मा)रात्रिकः शुद्धाहारसुभोजनः सुगुणवाक् तांबूलशोभाशुभः । अन्तःनिर्गमलक्ष्म्युपागमजयज्येष्ठाम्बुनामोत्तरः शीलालंकृतभाग मुदे भवतु अ[यो हद्धर्मदीपोत्सवः ॥४॥ इति अंतर्गतदीपोत्सवः ॥ द्वादशशशतप्रमाणं ग्रन्थाग्रं प्रायशोस्य संजातम् । वाच्यं दिनत्रयेण श्रीवीरचरित्रमिदमखिलम् ॥१॥ कविरविरविविजयबुधस्याभ्यर्थनया कृतोप्ययं यत्नः । विबुधजनैर्वाच्यमानः सुदृशां सम्यक्त्वदो भवतु ॥ इति श्रीसूत्रतः टबावलीतः दीपालिकाकल्पः संपूर्णः ॥ संवत् १७८७ वर्षे शाके १६५२ प्रवर्त्तमाने फाल्गुनमासे शुक्लपक्षे त्रयोदश्यां तिथौ श्रीमति अणहिल्लपत्तने ढंढेरपाटके कृतचातुर्मासकैः श्रीपूर्णिमापक्षीयप्रधानशाखीयभट्टारकश्रीभावप्रभसूरिभिः पं० श्रीलालजी-पं० श्रीहेमचन्द-पं० श्रीतेजश्रीगुरुमातृशोभितैः शिष्यजोइतादास-प्रयागजी-भाणजीप्रमुखसेवितचरणकमलैरिदं श्रीदीपालिकाकल्पपुस्तकं सूत्रं स्तबुकार्थमयं शोधितम् । पुनलिखितं तु प्रयागजीनाम्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy