SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १०३ मया सह वादो विधेय; स्तदौ श्रीगुरुभिरुक्तं किं वृथायासेन वादेन ? प्रयोजनं मनुद्दिश्य मन्दधियोपि न प्रवर्तन्ते । तदा श्रीपुण्य तिलकसूरिभिरुक्तं कथं वृथायासः । यो यं जयति स तं शिष्यं करोति (त्वि) त्यावयोः संधा । तदा गुरुभिरंगीकृतं प्रारब्धश्च वादः । श्रीगुरुभिर्मुहूर्त्ता देव ते जिताः । ततः श्रीपुण्य तिलकसूरयः स्वं धन्यं मन्यमानाः श्रीगुरुन् प्रणम्य संस्तूय च शिष्या जाताः । श्रीगुरुभिरपि तेषां महत्त्वरक्षणार्थ दीक्षां दत्त्वा शाखाचार्यत्वे स्थापिताः । तत्पूर्वजानां च श्रीपादलिप्तसूरीणां विरचितमिदं वीरजिनस्तोत्रं सप्रभावं बहुयोगसिद्धिसंपन्नं दृष्ट्वा श्रीसप्तस्मरणमहास्तोत्रेषु तृतीयं महास्तोत्रं स्थापितम् । महत्त्वं चास्य स्तोत्रस्यानेकयोगसिद्धिमयत्वेन समहिमत्वेन च ज्ञेयं श्रीउपसर्ग हर स्तोत्रवत् । तदन्वये चाद्यापि नवीनशिष्यस्य दीक्षां दत्त्वा प्रथममिदं स्तोत्रं पाठयंतीति । अस्य प्रथमगाथा मू०अन्तः Jain Education International जय नवनलिणकुवलय विअ सिअसयवत्तपत्तदलच्छो । वीरो गइदं मयगलसुललिअगइ विक्कमो भयवं ॥१॥ अथोपसंहारमाह— एवं वीरजिणंदो अच्छरगणसंघसंधुओ भयवं । पालित्तयमइमहिओ दिसउ खयं सव्वदुरिआणं ॥ ६ ॥ अर्थात् - का सद्रहगच्छीयपादलिप्तसूरिकृतमेतत् स्तोत्रमित्यर्थः ॥ विधिपक्षगणाधीशाः सूरयो भूरिसद्गुणाः । श्री अमरसागराख्याः विचरन्ति महीतले ॥१॥ तत्पक्षद्योतकाः श्रीमद्दयासागरवाचकाः । सच्चारित्रगुणोपेता ज्ञानविज्ञानपेशलाः ॥२॥ तेषां प्रसादमासाद्य पुण्यसागरवाचकैः । महावीरस्तवस्येयं टीका विरचिता शुभा ॥३॥ नन्दाग्नि-मुनि-भूसंख्ये ( १७३९) वर्षे मास्याश्विने सिते । पक्षे दशम्यां वारेर्के बुरहानपुरे पुरे ॥४॥ इति श्रीमहावीरस्तवस्यावचूरिः [ 2004 ] अन्तः - एवं नुतश्चरमतीर्थपतिर्नयेन धारबंदिर निवास [ - ]रत्नम् । आनन्दपूर्व विजयाभिधकोविदस्य शिष्येण मेरुविजयेन शिवाय भूयात् ॥ १९॥ इति गंधारबन्दिरस्तवनं संपर्णम ॥ .[ 2030 ] अन्तः-- इति श्रीमहेन्द्रप्रभसूरिकृता जीरिकापल्लीपार्श्वनाथस्तवावचूरिः संपूर्णा ॥ वाचकोत्तमवाचकचक्रचूडामणिवा ० श्री ७ श्रीमान चन्द्रजी गणि-शिष्यप्रवरप्रधान मुनिश्री कल्याणचन्द्रजीगणि- तदं ते आसी (वासि ) मुनिभक्तिचन्द्र - शिष्यमुनि सौभागचन्द्रगणिलिखितं श्रीसाभराईनगरे चिरं खुस्यालचन्द्रपठनार्थम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy