SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ १०६ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे १६५५ ना वर्षे ग्रन्थमाहिथी जोईनइं जूदी कथा करी छ । १५१ । गणिविजयसुन्दरई पोतानई अर्थे कथा करी मई प्रथम पैलां ए कथा लषि मेडतानगरनई विषई । १५२ ॥ इति कात्तिकपंचमीनइं विषइं गुणमंजरी-वरवरदत्तकथानकं संपूर्ण पाटणमधे महोपाध्यायश्री १०८ श्रीरत्नविजयगणिना चरणयुक्त पं०श्री१९श्रीषिमाविजयगणी-चरणसेवक पं०श्रीनेमविजयगणीना परमसिष्य पं०ज्ञानविजय गणीलषितम् ॥ मू०अन्तः- षद-सप्त-पंचैकसंवत्(१५७६)विक्रमे निर्मिता कथा । सौभाग्यनन्दीसुरि(सुरी)न्द्रहमीरपुरसंस्थिते ॥ १७ ॥ इति संवत् गो-निधि-काश्यपोसुसीसभृतसंख्यायुते बत्सरे श्रीमन्मार्गसितेतरे शुभतिथौ षष्ठी गुरा वासरे । संक्षेपं तनुते सुराजनगरे चाभाषणैकादशी पर्वसु धिया टबार्थमलिखित् सौभाग्यचन्द्रो मुनिः १॥ इति श्रीमौनएकादशीकथा संपूर्णम् । सुप्रसादं विधायायं सोधनीयं विचक्षणैः ॥ ११श्रीपं-श्रीनेमविजयगणीना सीष्य पण्डितश्रीन्यानविजयगणीलषितं पाटणमध्ये संवत् १८११ वर्षे ॥ [2169 ] अन्तः- पुरा श्रीजिनप्रभसूरिभिः प्रतिदिननवस्तवनिर्माणपुरस्सरनिर्वद्याहारप्रहणा भिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवी वचसाऽभ्युदयिनं श्रीतपागच्छं विभावयतां श्रीसोमतिलकसुरीणां स्वशैक्ष-शिष्यादिपठनविलोकनारार्थ यमक-लेषचित्र-छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृताः निजनामांकितास्तेष्वयं सर्वसिद्धांतस्तवो बहूपयोगित्वाद् विवियते ॥ नत्वा० ॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै०... ... ... मू०अन्तः- इति भगवतः सिद्धांतस्य प्रसिद्धफलप्रयां गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः । वितरति[त]रां तस्मै तोषाद् वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥४६॥ __इति श्रीसिद्धस्तवः । मू०अन्तः - अत्र पूर्वार्द्ध जिनप्रभवस्येतिसिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रभेति स्वनामाभिहितवान् ॥ ४६ ॥ इति ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेय विवृतिलिखिता मि[ता] ॥ १ ॥ इति श्रीसिद्धान्तस्तवावचूर्णिः समाप्ता ॥ [2185 ] आदि:- ॥ ॐ ॥ श्रीवर्द्धमानाय नमः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy