SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्स्यादिसंग्रहः। [१०१ अन्तः - संवद्विक्रमभूपतैः शर-ऋतूदर्चिः-शशाकै(१३६५)मिसे पौषस्यासितपक्षभाजि शशिना युक्ते द्वितीयातिथौ । श्रीमतश्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पंधयः पुर्या दाशरथेर्जिनप्रभु(भ)गुरुर्जग्रन्थ टीकामिमाम् ॥४॥ अशुद्धपाठप्रतिषेधनार्थ वृत्तिः स्तवस्यास्य मया व्यधायि । इतोपि चेत् कस्यचनोपकारः शंखस्तदाऽप्रितरा पोमिः(१) ॥५॥ समाप्ता चेयं श्रीमदजितशांतिस्तववृत्तिबोधप्रदीपिकानाम कृतिरिय श्रीजिनप्रभसूरीणाम् । ग्रन्थ० ७४० । प्रत्यक्षरं निरूप्यास्या [प्रन्थामान वि]निश्चितम् । अनुष्टुभां सप्तशती चत्वारिंशात्समन्वितम् ॥ संवत् १४६४ वर्षे माहवदिषष्ठीदिने उत्तराफाल्गुनीनक्षत्रे भौमवारे श्रीअजितशांतिस्तववृत्तिम(र)लेखि मन्त्रिकरणा-युतमंत्रिमरबदेन. ... [1870 ] अन्तः- इति श्रीअजितशांतिस्तववार्तिकं लिखितम् । ___ संवत् १७६० वर्षे फागुणवदि १० रविवारे लिखितं षंभायतमध्ये । श्रीमबृहत्तपागच्छेऽजितशांतिस्तवस्य च । श्रीसाधुरत्नशिष्येण श्रीपार्श्वचंद्रेण वात्तिकम् ॥१॥ चक्रे बालावबोधाय वाचनीयं च हर्षदम् ।। वाच्यमानं चिरं नन्द्यात् तावद् यावज्जिनागमः ॥२॥ ___ ऋषिश्रीरूपजीपळ्यमानम् । [ 1930 ] आदिः - श्रीपार्श्व सम्यगानम्य हम्य सकलसंपदाम् । वृत्तिर्वितन्यतेऽस्माभिरुपसर्गहरस्तवे ॥१॥ विद्यामन्त्रोद्धाराः पूर्वाचार्यैः प्रदर्शिता येऽस्मिन् । ते च चिरन्तनवृत्ते यास्तानिह न वक्ष्यामः ॥२॥ अन्तः- उपसर्गहरस्तोत्रे व्याख्या किंचिन्मयाऽरचि । यात्र चानौचिती वाच्ये सा शोध्या कृपया बुधैः ॥१॥ वृत्तिः सैषा विशेषोक्तिरोचिष्णुश्वारुचेतनैः । अर्थकल्पलता नाम चिररात्राय चर्च्यताम् ॥२॥ संवद्विकमभूपतेः शर-ऋतूदर्चि-मृगांकैमिते (१३६५) पौषस्यासितपक्षभाजि शनिना युते नषम्यां तिथौ . शिष्यः श्रीजिनसिंहमूरिसुगुरोर्वृत्ति व्यदीदिमां श्रीसाकेतपुरे जिनप्रभ इति ख्यातो मुनीनां प्रभुः ॥३॥ समाप्ता चेयमुपसर्गहरस्तववृत्तिः, कृतिः श्रीमज्जिनप्रभसूरेरिति । ग्रन्थानम् २७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy