SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ १००] मुनिराजभापुण्यविजयानां हस्तप्रतिसंग्रहे संवत् १७३३ वर्षे कार्तिककृष्णत्रयोदश्यां वाचनाचार्यभास्यसमुद्रगणिनां शिष्यमुख्यपं० श्री ५ श्रीभावनिधानगणीमा शिष्यदेवकरणेन लिखितमिदं संघवी श्री ५ श्रीवछीयापुत्रिका सुश्राविका पुण्यप्रभाविका राजकुमरिजीपठनार्थम् । [1759 ] आदिः- कल्याणमालामणिसंनिधानं श्रीगौतमाद्यैर्मुनिभिः प्रधानम् । यशोगुणैः संप्रति वर्द्धमानं स्तवीमि भक्तथा जिमवर्द्धमानम् ॥१॥ अन्तः- एवं कल्याणनिर्वाणकल्याणिकतपोहनि । संस्तुतः पार्श्वचंद्रेण श्रीवीरो दिशतु श्रियम् ॥ इति श्रीमहावीरस्तवनं सारस्वतसंज्ञाधिकारसूत्रसमस्यांकितम् । वृ०आदि:-- स्तुत्य सारस्वतं बीजं बीजं सज्ञानसंपदाम् । नयाम्यहं स्तुतेर्मार्ग मनोमन्दिरदीपकम् ॥१॥ कविना पार्श्वचंद्रेण वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधिकारसूत्रपदांकितम् ॥२॥ श्रीपूण्णिमागणाधीशः श्रीभावप्रभसूरिराष्ट्र । कुर्वे तस्याधुना टीकामाथिशिष्ययाञ्चया ॥३॥ इति श्रीपूर्णिमागच्छीयभट्टारकश्री ५ श्रीभावप्रभसूरिविरचिता श्रीमहावीरस्तोत्रटीका संपूर्णा । संवत् १७९५ मिते भाद्रपदमासे कृष्णपक्षे त्रयोदश्यां तिथौ गुरुवारे । [1810 ] मू०अन्तः-- इत्यनुबन्धफलगर्भा गौतमस्वामिस्तुतिः ॥ संवत् १५१५ वर्षे फा० १० १२ दिने पूज्य पं.मेरुरत्नगणिशिष्येणाऽलि(ले)खि ॥ अव अन्त:- इत्यनुबंधफलगर्भगौतमस्तोत्रावचूर्णिः ॥ सं० १५१५ वर्षे फा. व. १३ दिने तपागच्छनायकश्रीसोमसुन्दरसूरि-शिष्यश्रीविशालराजमूरि-शिष्यपं. मेरुरत्नगणि-शिष्यसिद्धांतसुन्दरेणाऽलेखि ॥ [1849 ] अन्तः- इति सत्तरिसयस्तोत्रं समाप्तम् । संवत् १८३८ वर्षे फाल्गुणमासे शुक्लपक्षे तिथौ नवम्यां रविवारे श्रीविक्रमपुरमध्ये लिष षि)तं पं०कनीराम चिरंषुस्यालपटनार्थम् ॥ [1850 ] अन्त:- इति श्रीअजितशांतिस्तवनं संपूर्णम् ॥ ___ संवत् १७३७ वर्षे ज्येष्ठसुदिप्रतिपदातिथौ रविवासरे श्रीभाग्यनगरमध्ये पं० श्री ५ श्रीविमलचन्दगणि-मुनिश्रीजयचन्दजीमुनि-श्रीअमरचन्दजीमुनिश्रीचतुरचन्दजीलिखितम् ॥ सुश्रावकपुन्यप्रभावकदेवगुरुपरमभक्तिकारकसा जयती दाससाऋषभदास-श्राविकाबनोबाईपठनार्थम् ।। [ 1857] आदि:- अहं ।। अजितशांतिजिनाधिपयोः स्तवः. ... ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy