SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । गोपैरुक्तम्-जितं जितमनेन । एवं वृद्धवादिनिर्जित्य प्रवाजितः । गुरुदत्तकुमुदचन्द्रनाम्ना श्रीसूरिपदप्राप्तौ पुनः सिद्धसेनदिवाकर इति नाम्ना ख्याती गुरुन् जगाद सर्व सिद्धांतं संस्कृतं करोमि । गुरव ऊचिरेबाल-स्त्री-मन्द-मूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धांतः प्राकृतः कृतः ॥१॥ एवं जल्पतस्तव महत् प्रायश्चित्तमापन्नम् । ततो विमृश्य सिद्धो जगौअहमाश्रितमौनो द्वादशवार्षिकं पारांचिकं नाम प्रायश्चित्तं गुप्तमुखवस्निकः रजोहरणादिलिंगः प्रकटितावधतरूपश्चरिष्याम्युपयुक्तः । एवमुक्त्वा प्रामादिषु भ्रमतः श्रीसिद्धसेनाचार्यस्य १२ वत्सरीयुः । ततः श्रीउज्जयिन्यां महाकालप्रासादे गत्वोपावीक्षत् । देवं कथं न नमस्यसीति लोकैजल्पमानोऽपि नाजल्पत्, नत्वो[प] स्थापितोप्युत्तस्थौ । एवं च जनपरंपरया तं श्रुत्वा श्रीविक्रमादित्यनृपः समागत्योक्तवान् कुतस्त्वया देवो न वन्द्यते ? वादिनेदमवादि-मत्प्रणामं न सहते शिवः । राजा जगाद-किमसंभाव्यं ब्रवीषि ? सिद्धः प्राह-एवमेतत् । राजा प्रोचे-तर्हि कुरुष्व प्रणामं, प्रत्ययो दृश्यतो सिद्धः स्माह-राजन् । निःफलं कार्य बुधा नैवारभन्ते... ... ... .... अव०अन्तः- अनेन वृत्ते जिनविशेषणद्वारेण कविना दीक्षासमये गुरुदत्तं कुमुद चन्द्रेति स्वरूपं स्वनाम ज्ञापितं दृष्टव्यमत्र । स्तवनं महाकविदृब्धं प्रायः प्रतिवृत्ते मंत्रादयः संभाव्यन्ते । परं ते तथाविधाम्नायाभावान्नाभिहिताः स्वयं तु ते ज्ञातव्याः सुगुरुप्रसादात् ॥४४॥ इति महामन्त्रमयसमहिमश्रीकल्याणमंदिराख्यश्रीपार्श्वनाथस्तववृत्तिः समाप्ता॥ संवत् १६६७ वर्षे वदि ३ शनी श्रीदिवबन्दिरे श्रीअञ्चलगछे श्रीधर्ममूर्तिसूरिविजयराज्ये पं० राजकीर्तिगणि-शिष्यऋषिश्रुतकीर्ति-शिष्यविजयकीति वाचनार्थम् ॥ [1701 ] अन्तः- इति श्रीकुमुदचन्द्रविरचितकल्याणमन्दिरस्तोत्रं काव्यबन्ध(बद्धं) संपूर्ण भाषा-अर्थ-बालावबोधसहितम् । कुमुदचन्द्रकृतं काव्यं वाणारसी भाषा कयौं । दोनु देषि विचारी लबधिशेखर अर्थ जु वयौं ॥१॥ .चोपाईछन्दः- काव्यग्रन्थ कोई.... ... .... ॥२॥ रतनशेखर गुरु अंचलगच्छिं लबधिशेखर शिष्य ताकी पच्छि । संवत सत्तरसित्तरि (१७७०) वरर्षे पोस दशमि दिन आनन्द हरणे ॥३॥ इति श्रीकल्याणमन्दिरस्तोत्रार्थः मुनिलबधिशेखर०स्वार्थे आत्मार्थे संतजनज्ञापनार्थे कृतो लिखिता(तः) । संवत् १७७० पोषदशमीदिने श्रीनगरथट्टामद्धे(ध्ये) भोपामाटात । [1731] अन्तः - इति श्रीवीरस्तोत्रं समसंस्कृतं संपूर्णम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy