SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां प्रतिसंग्रहेहस्त अन्तः- श्रीमन्नागपुरोयकाह्वयतपागच्छाधिपाः सत्क्रियाः सूरिश्रीप्रभचन्द्रकीर्तिगुरवस्तेषां विनेयो वरः । वाच्यः पाठकहर्षकीतिरकरोत् कल्याणसास्तवे मेधामन्दिरदेवसुन्दरमहोपाध्यायराजो महान् ॥१॥ यत्किचिन्मतिमन्दत्वात् यच्चानानवधानतः । व्याख्यातं वैपरीत्येन तद् विशोध्य विचक्षणैः ।।२।। इति श्रीशिव(कल्याण)मन्दिरस्तोत्रस्य टोका संपूर्णा ॥ प्र० ७०० ।। [1676 ] मू०अन्तः- इति श्रीकल्याणमन्दिरनामकं श्रीपार्श्वनाथस्तोत्रं समाप्तिमगात् । संवत् स्थाणुदृष्टि-विधि श्रवणसप्ति-कुमुदबांधव(१७४३)प्रमिते श्रीमति रामपुरा भिख्ये नगरे । अव०अन्तः- श्रीमति बृहत्खरतरगच्छे। भ० श्रीमज्जिनरत्नसूरीन्द्राणां शिष्येण श्रीवर्द्धमानसूरिणा स्वविनेयवा०अमरसोमगणिकृते कृतो लिखितश्चायमर्थः । नभ शुक्रप्रतिपदि सौम्यवारे । [ 1680 ] मू०अन्तः- इति श्रीकल्याणमन्दिरस्तवः समाप्तः । पं०श्रीक्षि(क्ष)माकीर्तिगणि शिष्य-पं०राजकीर्तिगणिलिखितम् ॥ अव०आदि:- श्रीपार्श्वनाथाय नमः ॥ श्रीपार्श्वजिनमानम्य सर्वज्ञ मोहनाशनम् । कल्याणमन्दिरस्तोत्रस्यार्थः कश्चन लिख्यते ॥१॥ तत्रादौ कल्याणमन्दिरस्तवस्योत्पत्तिर्वर्ण्यते । श्रीउज्जयिन्यां श्रीविक्रमस्य पुरोधसः पुत्रो देवसिकाकुक्षिभूः सिद्धि(द्ध)सेनो वादीन्द्रो वादार्थ भृगुकच्छं पुरं गतः । मुकुन्देति पूर्वनामानो वृद्धवादिगुरुवः सन्मुखाः गोपसमक्षं वादे संस्कृतं जल्पनमकरोत् । न किचिदिति गोपैरुक्तम् । गुरुवः प्रोचिरेनवि मारीइ नवि चोरीइ परदारागमणने वारीइ । थोवा थोवं दाईए, इम सरगि दुगि जाइए ॥१॥ कालत्र कम्बल नइनी छट्ट छासिई भरी उदइ वरपट्ट । अइवढ पडीउ नीलइ झाडी, अवर किसर गहसींग निलाडी ॥२॥ ग्रन्थान्तरे त्वेवम्जहि डूंगर तहिं खोहलइ, जहि नइ तहि वलणाइ । जिहिं सुपुरिस तहिं घंघलइ, हीआ विसूरिहि कांइ ॥१ जेण कलंतरु चितियउ, गंठिइ बन्धउ दम्म । नवि खमणउ नवि सेवडउ गयउ अकत्थर जम्म ॥२॥ इसु सुत्थिअ देसडउंइ, मइ दुल्ला मु कल्लि । अमुणिय जम भड दडवडइ, पडि इकि अज्ज कि कल्लि ॥३॥ इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy