SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ [ 1662 ] वृ०अन्तः- श्रीऊकेशगणाब्धिचन्द्रसदृशा विद्वज्जनाहादन प्रावीण्याद् धनसार पाठकवरा राजन्ति भास्वत्तराः । तच्छिष्यः समुदाऽपि देवतिलकः सद्बुद्धिवृद्धिप्रदां श्रेयो मन्दिरसंस्तवस्य मुदितो वृत्तिं व्यधादद्भुताम् ॥ कल्याण मंदिरवृत्ति - सौभाग्यमंजरी समाप्ता ॥ इति वृत्तिः ॥ १. प्रशस्स्यादिसंग्रहः । [ ९७ श्राविका - पुत्र कोठारीनायकपठनार्थे ग०नयरत्नेन लषितं लेखक-वाचकयोः शुभं भवतु श्रीरस्तु स ( त्रिवन) गमपुरे ॥ [ 1666 ] मू०अन्तः- श्रीकल्याणमंदिरस्तोत्रं महाकविश्री सिद्धसेन विरचितं संपूर्ण कृतं घोलेर ग्रामे । संवत् १७०० वर्षे कार्त्तिकमासे कृष्णपक्षे दशम्यां तिथौ बुद्ध ( ध वासरे लिखितं ऋ० श्री ५ वीरदाश - ऋ० श्रीजसाजी - शिष्यमुनिसूजा स्वयं आत्मार्थे ॥ १३ वृ०अन्तः- श्रीमन्तपागणन भगणपद्मबंधुर्भाग्यादकब्बर महीरमणादवाप्ता । Jain Education International ख्यातिं जगद्गुरुरिति प्रथितां दधानः सश्रीकही रविजयाभिधसूरिरासीत् ॥१॥ तत्पट्टे वरगुणमणिगणरोहणभूधरा धरापीठे । साप्रतमद्भुतयशसो विजयन्ते विजयसेनसूरिवराः ॥ २॥ - गीतिः वाचकचूडामणयः श्रीमन्तः शान्तिचन्द्रनामानः । विद्यागुरवो विबुधा विजयन्तां कमलविजयाश्च ॥३॥ [1670] अन्तः- संपूर्णा च सप्रभावश्रीस्तवराजस्य वृत्तिः ॥ एषां श्रीगुरूणां प्रसादतो नयन-बाण-रस- चन्द्रे (१६५२) । प्रमिते वर्षे रचिता वृत्तिरियं कनककुशलेन ॥ ४ ॥ प्रत्यक्षरं गणनया वृत्तौ संख्या न विद्यते । संजात्ता षट्शती सार्द्धा श्लोकानामिह मङ्गलम् ||५|| अंकतो ६५० ससूत्रवृत्तैर्ग्रथाग्रन्थम् ७२७ ॥ इति श्रीकल्याणमन्दिरवृत्तिः समाप्ता ॥ जीयासुः श्रीतपगणगगनांगण भासने प्रभाहस्ताः । श्री विजयप्रभभगवत्पादा विलसत्प्रसादार्थाः ॥ १ ॥ तत्साम्राज्ये विजयिनि विजयन्ते कविवराः कृपाविजयाः तच्छिष्यमेघनामा लिखत् प्रभोराज्ञया वृत्तिम् ॥२॥ [16711 आदिः -- श्रीमत्पार्श्वजिनं नत्वा बालानां बोधहेतवे । कल्याणमन्दिर स्तोत्रव्याख्यादेशो विधीयते ॥१॥ तत्र प्रथममस्य स्तोत्रस्योत्पत्तिर्लिख्यते । तद्यथा— उज्जयिन्यां विक्रमपुरोधसः पुत्रो दिवसिकाकुक्षिभूः मुकुन्द इति नामा वादार्थ भृगुकच्छपुरिं प्रति चलितः । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy