SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीदानरत्नसूरीश्वरतत्पदे विद्यमानभट्टार्कश्री५श्रीकीर्तिरत्नसूरीश्वसरोवनंश(श्वर-शिष्यावतंस)पं.श्रीकल्याणरत्नजीगणिनां तव(त)शिष्यपं० इतः परं नास्ति किञ्चिदपि लिखितम् ।] [1511] अन्त:- भावप्रभाख्यवरसूरिगणाधिपेन श्रोजैनधर्मवरसंस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलग्नम् ॥४५॥ इति श्रीकल्याणमन्दिरांत्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीपौर्णिमीयगच्छाधिराजश्रीभावप्रभसूरिणा रचितम् ॥ संवत् १७९१ वर्षे भाद्रपदमासे कृष्णपक्षे अष्टमीतिथौ रोहिणीपतिवारे श्रीमदणहिल्लपुरपत्तने ढंढेरपाटके पूर्णिमापक्षीयभट्टारकश्री ५ श्रीभावप्रभसूरिविजयराज्ये सतीर्थाललजी(सतीर्थ्यलालजी)केनेदं पुस्तक लिवी(पी)कृतम् लघुशिष्यज्योतीरत्नपठमार्थम् श्रीश्रेयः ॥ काव्यम्शस्युः कुरंगकुटकुंजसत्ककुद्मत्कौंचांककूर्मकजकेशरिकंचुकांकाः । कोलांककुंडलिकलाधरकासरांकाः कप्पंककः कुलिशकांककिशोरकांकौ ॥१॥ [ 15191 अन्त:- इति श्रीअजितशांतिस्तवनं संपूर्णम् । संवत् १७३७ वर्षे ज्येष्ठसुदिप्रतिपदातिथौ रविवासरे श्रीभाग्यनगरमध्ये पं०श्री ५ श्रीविमलचन्दगणि-मुनिश्रीजयचन्दजीमुनिश्रीअमरचन्दजी-मुनिश्रीचतुरचन्दजीलिखितम् । सुश्रावकपुन्यप्रभावकदेवगुरुपरमभक्तिकारकसा जयतीदास साऋषभदासश्राविकाबनोईपठनार्थम् ॥श्री।। [1522 ] मू०अन्तः- इति श्रीअभिनन्दनजिनस्तोत्रम् ॥ अष्टोत्तरशतसंवरशब्दार्थगभितम् । श्रीतपागच्छाधिराजश्रीहेमविमलसूरिणा कृतं लिखितं च श्रीसयंबलिकशुभनगरे संवत् १६५६ मार्गशीर्षवदि ८ बुधवासरे ।। वृ०अन्तः- इति श्रीअष्टोत्तरशतसंवरशब्दार्थगर्भितश्रीअभिनन्दस्तोत्रावचूरिः संपूर्णा लिखिता कृता च श्रीतपागच्छाधिराजश्रीहेमविमलसूरिशिष्याणुना श्रीसौभाग्यहर्षसुरिपट्टधारिणा श्रीसोमविमलसूरिणा श्रीसयंबलिकशुभनगरे विद्वज्जनैः प्रसादमाधाय संशोध्या कल्याणं भवतु पाठक-वाचक-श्रोतृकसाधुजनपरंपराणाम् ॥ संवत् १६५६ मार्गशीर्षमासे । [ 1558 ] मू०अन्तः- श्रीकल्याणनिर्मलगुरोश्चरणप्रसादाद् भक्तामरस्तवनपादतुरीयमाप्ता । पादत्रयेण रचितं स्तवनं नवीनं विनयाब्धितेन मुनिना विमलस्य शांतेः॥४५॥ इति श्रीशांतिभक्तामरस्तोत्रं संपूर्णम् । - संवत् १९१२ मा वर्षे माघविद ८ शुक्रे लिषतं गुरुजीश्री ५ रंगसागरजीगणि-तशिष्यमुनिफतेसागरगणि-तशिष्यमुनिदेवसागरलिपीकृतं श्रीकोडा यमध्ये चतुर्मासं भ० । [1559] अन्तः- संवत् १५६३ वर्षे मार्गसरिमासे शुक्लपक्षे सप्तम्यां रविवारे पूज्यपं० श्रीहर्ष रत्नग जयकल्लोलादि श्रेयोस्तु ।। प्राग्वाटज्ञातीयकोठारीनरसा-भार्याश्राविकाआसूपु०कोठारीसोभा-भार्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy