SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [1477 ] अन्तः- श्रीमत्तपगणगगनांगणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥१॥ नयन-शर-रसेंदुमिते(१६५२)वर्षे वेराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि ससमासा ॥२॥ युगलम् । श्लोकानां षदशती षोडशोत्तरा समजायत । प्रत्यक्षरं गणनया वृत्तौ संख्या निवेदिता ॥३॥ अंकतोपि ६१६ सूत्रसहितवृत्तेस्रथाग्रम् ६९३ । इति भक्तामरस्तोत्रवृत्तिः।। संवत् १६८५ वर्षे श्रावणवदि ६ दिने गणिदेवसागरेणालेखि श्रीखभायतनगरे । _ (हस्तान्तरलेखनमिदम्-) पंडितश्रीजयसुन्दरग. नी परति । सकलपंडितशिरोमणिपंडितश्री ५ पं०कपूरविजयग० तशिष्यपंडितजिनविजयपठनार्थम् । [1481 ] अव०आदिः- प्रणम्य परमानंदप्रदं निजगुरोः बालबोधकृते भक्तामरस्यार्थी निदर्श्यते । मूअन्तः- इति श्रीभक्तामरस्तोत्रं संपूर्णम् । लिखितं मुनिनयविजयेन श्रीराज नगरे । श्रीपार्श्वनाथप्रसादात् । अव अन्तः- श्रीलाभविजयप्राज्ञशिशुना बालबोधदा । श्रीभक्तामरसूत्रस्य लिखिता वृत्तिरभुता ॥१॥ इत्याचार्यश्रीमानतुंगसूदी(रि)विरचितभक्तामरस्तोत्रस्य स्तवावचूर्णिः संपूर्णा । लिखिता सकलपंडितशिरोमंडनसकलपंडितोत्तम पं०श्री १०८ श्रीज्ञानविजयगणिशिष्यमुनिनयविजयेन आत्मार्थ श्रेयोस्तु श्रीः । संवत् १७२६ वर्षे फाल्गुनवदि १३ दिने । [1487 ] अन्तः- श्रीरुद्रपल्लीयगच्छेशश्रीगुणचन्द्रसूरि-शिष्यश्रीगुणाकर सूरिकृता वृत्तितो भक्का मरस्तवविषमपदावत्रिः समाप्ता । संवत् १४ एकासीआ(८१) वर्षे मार्गशरशुदिप्रतिपदिनेऽलेखि । [1491 ] बाआदिः- श्रीऋषभाय नमः ॥ प्रणम्य श्रीमहावीरं नत्वा च श्रुतदेवताम् । श्रीसर्वसुन्दर(जिनकीर्ति)सूरीणामासाद्यादेशमुत्तमम् ॥१॥ मुग्ध(बाल)लोकप्रबोधार्थमेषोहं मेरुसुन्दरः । भक्तामरमहास्तोत्रं करिष्ये वार्तया मुदा ॥२॥ युग्मम् ॥ मू०अन्तः- इति श्रीभक्तामरनामस्तोत्रं श्रीमानतुंगसूरिणा रचितं पूर्णमजनि ॥ संवत् १९२२ ना आसोसुदी १५ दिने । स्त०अन्तः- इति श्रीभक्तामरनामस्तोत्रं श्रीमानतुंगसूरिविरचितं टबार्थ-कथा-मन्त्र सही(हि)तं संपूर्णम् । श्रीमत्तपागच्छे सकलभट्टारकशिरोवतंससभट्टार्कश्री ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy