SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [ 14671 अन्तः- इति भक्तामरस्तोत्रमहास्तवनवृत्तिः संपूर्णा ॥ संवत् १६९९ वर्षे आसोसुदि ११ रवौ लिषितं भट्टारकप्रभुश्री (७) हीररत्नसूरीणां तशिष्यपंडितश्रीलब्धिरत्नगणि-ततशिष्यश्रीमुनिश्रीविजयरत्नेन लिपीकृतम् । स्वशिष्यश्रेणिपठनार्थम् [- कपुरे गणिश्रीविजयरत्न ... .. । [ 1469 ] अन्तः- श्रीअमरप्रभसूरीशा वैदुष्यगुणभूषिताः । भक्तामरस्तवीं वृत्तिमकार्षुः सुखबोधिकाम् ॥१॥ साधुश्रीवाचनाचार्यदेवसुन्दरसद्यतेः । तस्याभ्यर्थनतोप्येवं गुणरत्नमहोदधेः ॥२॥ इति श्रीभक्तामरस्तवटीका ॥ संवत् १७२१ वर्षे अश्विनमासे शुक्लपक्षे द्वादश्यां तिथौ ज्ञवारे । उपाध्यायश्रीमति(त्कीत्तिजीगणि-शिष्यवा०श्रीसुमतिसिंधुरजीगणि-शिष्यमुख्यपंडित श्रीकनककुमारजीगणीनामंतेवासिना कनकविलासेनालेषि । [1474 ] वृ०आदिः- श्रीशंखेश्वरपार्श्व नत्वा भक्तामरस्तवस्यार्थम् । श्रीविजयप्रभसूरेलिखामि वचनात् सुशिष्यार्थम् ॥१॥ अन्तः- सूरिश्रीविजयप्रभप्रमुखादेशात् शिशूनां हिते देशावृत्तिमिमां व्यधत्त विधिना श्रीमेघनामा कविः । शिष्यः श्रीसुधियां कृपादिविजयाख्यानाम मुष्यां पुन यद् दृष्टं तदिह प्रसादसदनैः शोध्यं विशुद्धाशयैः ॥१॥ इति भकामरस्तवराजवृत्तिः पूर्णा श्रियेऽस्तु । यादृशं० । संवत् १७६० वर्षे शाके १६२५ प्रवर्त्तमाने प्रथमश्रावणमासे कृष्णपक्षे तिथौ द्वितीयचतुर्दश्यां शुक्रवारे लिपीकृतम् । श्रीधीकानेरमध्ये । [ 1476 ] वृ०आदिः- श्रीगुरुभ्यो नमः । प्रणम्य परमानंददायकं परमेश्वरम् । वृत्ति भक्तामरस्याहं कुर्वे बालहितैषिणीम् ॥१॥ . वृ०आदिः- श्रीमत्तपागणगगनांगणदी(?दि)नमणी(?णि)हीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्ते(?त्ति)र(हरि)यं कनककुशलेन ॥१॥ इति भक्तामरस्तोत्रं संपूर्णम् । भट्टारकश्री १०८ श्रीरत्नसागरसूरीश्वरजीविजे(विजय)राज्ये श्रीमुंबईबंदरे श्रीअंचलगच्छे भातबजारमध्ये वोसाने अपासरे चतुर्माशो(सो) को श्रीआदीश्वरजीप्रसादात् । लिपीकृत मु.भाग्यशिखरजीगणी ततूशिष्यमु.प्रमोदशिखरजीगणी तशिष्यमुकि(की तिशिखर-तशिष्यवरमोतीचन्देन लिपिकृतं स्वआत्माअर्थे । संवत् १९१७ ना शाके १७९३ प्रवर्त्तमाने कार्तिकमासे शुक्लपक्षे एकादशीती(ति)थौ शुक्रवासरे मुंबइमध्ये अपासरा बे छे अंचल ... ... । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy