SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [९३ [1460] वृ०आदिः- श्रीगुरुभ्यो नमः ॥ वृत्ति भक्तामरादीनां स्तवं वच्मि यथोचितम् । संक्षेपान्मुक्तिलाभाद् यो मुग्धबुद्धिप्रबुद्धये ॥१॥ अन्तः- इति श्रीषंडिलगच्छसंबंधिश्वेतांबराचार्यशांतिसूरिविरचितश्रीमानतुंगसूरिकविकृतभक्तामराख्यसूत्रवृत्तिः परिसमाप्ता ॥ ग्रंथाग्रम् ४२८ सर्वमीलने । संवत् १७०१ वर्षे पंडितश्रीविद्यारत्नगणि-ततूशिष्यपंडितश्री५श्रीलावण्यरत्नगणि-तत्शिष्यपंडितश्रीकीतिरत्नगणि-तत्शिष्यराजरत्नेन स्ववाचनकृते स्व हस्तेनालेखि । श्रीभक्तामा दीपिका संपूर्णा ॥ श्रीमविद्यापुरशाहपुरे । [1462] अन्तः- इति उपाध्यायश्रीरत्नचंद्रगणिविरचिता श्रीभक्तामरस्तोत्रवृत्तिः ॥ इति श्रीभट्टारकश्रीहीरविजयसूरींद्र सह आगरादेशविहारकृतां स्वकृतकृपारसकोशग्रंथ श्रवण-पातसाहश्रीअकबररंजितचित्तानां सकलदेशे श्रीहीरविजय. सूरींद्रनाम्ना जीजीआकरनिवारणकारितस्फुरन्मानानां तथा श्रीहीरविजयसूरींद्रनाम्ना षण्मासिजीवाभयदानकारितस्फुरन्मानानां ईडरप्रतिश्रीराजनारायणसभासमक्षं वादिभूषणक्षपणकेन सह वादेन लब्धजयवादानां वादिभूषणेतिनामस्थाने बादिभूकणोतिमामकृतां श्रीजंबूद्वीपप्रज्ञप्तिप्रमेयरत्नमंजूषानाम बृहद्वृत्तिः कृता महोपाध्यायश्रीशांतिचंद्रगणिवराणां चरणकमलरसिकचंचरीकायमाणैः महोपाध्यायश्रीरत्नचंद्रगणिभिविरचिता॥ सं० १८१५ काती(र्तिक)वदि ५ देवपक्षे उदयपुरे । [1464 ] वृ०अन्त:-- इति भक्तामरस्तवव्याख्या ॥ श्रीधनेश्वरसूरीणां मूलपट्टक्रमागतैः । श्रीमद्भिश्चैत्रगच्छोयैः श्रीगुणाकरसूरिभिः ॥१॥ जिन-बाण-धरा(१५२४)संख्ये वर्षे मासि च कात्तिके । भक्तामरस्तोत्रवृत्तिः कृता दृष्टांतसंयुता ॥२॥ युग्मम् ।। इति भक्तामरवृत्तिः संपूर्णा । ग्रंथाग्रम् अक्षरगणनया २०२८ ॥ यादृशं० ॥ एकमप्यक्षरं यस्तु गुरुः शिष्यं निवेदयेत् । पृथिव्यां नास्ति तद् द्रव्यं यत् कृत्वा अनृणीभवेत् ॥ ___ संवत् १५५४ वर्षे आसूवदि चुदसि सोमे। श्रीचैत्रगच्छे भट्टा रि(र)कश्रीचार(रु)चन्द्रसूरिः ॥ [1465 ] अन्तः- अन्योप्यर्थः सुधीभिः स्वधिया व्याख्येय इति चतुश्चत्वारिंशद्वत्तार्थः । संपूर्णस्तत्संपूतौ संपूर्णेयं भक्तामरस्तववृत्तिः सप्रभावकथानकसंयुक्ता । श्रीचन्द्रगच्छे श्रीअभयसूरिवंशे श्रीरुद्रपल्लीयगच्छोद्भवश्रीगुणचंद्रसूरिशिष्यश्रीगुणाकरसूरिरेनां चक्रे । संवत् १४२६ वर्षेतौ नभस्यमासे श्रीसरस्वतीपत्तने ... ... ... । संवत् १५२५ वर्षे वेशाख शुदि सप्तम्यां पुष्यनक्षत्रे श्रीभक्तामर स्तबवृत्तिलिखिता। वाचनाचार्यशिरोरत्न पं. नंदिरत्नगणिचरणांबुजचंचरीकेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy