SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ९२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [1418 ] अन्तः- इति श्रीबृहच्छान्तिः संपूर्णा । भ०श्रीविजयप्रभसूरीश्वर-शिष्यपं ऋद्धिविज यगलिखितं शिष्य-गणिरामविजयपठनार्थम् । संवत् १७५७ वर्षे आसोवदि २ गुरुवारे यांसानगरमध्ये । [1420 ] स्त०अन्तः- इति मानतुङ्गसूरिविरचितभक्तामराभिधानश्रीमयुगादिदेवस्तोत्रस्यार्थः संपूर्ण मि (इ)ति श्रेयः॥ संवत् १७४२ वर्षे आसो सुदि ५ लिषिता पं० सुखसागरेण स्वार्थे मोरबाडामध्ये । इति श्रीअजितशान्तिस्तवटबार्थः । श्रीअजितशान्तिस्तत्र स्तबुकार्थो वर्णविषयतां भी(नी)तः । नयविमलेन प्रकटं विहितोयं मुग्धबोधकृते ॥१॥ [1421 ] मू0अन्तः- संवत् १८५३ वेसाषसुदि २ दिने बारसू(शु)के पं० रूपविजयग० । सी(शि) भक्ती(क्ति)लषो(खि)तम् । श्रीजामपुरमध्ये मध्यान(ह)समये । स्त०अन्तः- इति श्रीसंवत् १९०९ ना वर्षे प्रथमभाद्रपदशुक्लपक्ष - दने थावर वासरे लषीतं मात्मा भोजाजी पालणप(पु)रमध्ये लष्यु छे । श्रीपंन्यासअमृत्यतवजेजी-सीससुखवजेजी-सोस नीत्यवजेजी तथा भाई भणनार परसोतमपठनार्थः । [1424 ] स्त०आदिः- श्रीपार्श्वजिनमाम्य फलवर्द्धिपुरस्थितम् । सप्तानां स्मरणानां च टबार्थों लिख्यते मया ॥१॥ पर्वदिननई विषई सर्वमंगलीकने अर्थे अने क्षुद्रोपद्रवदोष वारवाने अर्थे अने कारण पडये सुखशांतिकने अर्थे० ... ... ... अन्तः- इति श्रीलधुशांतिस्तवाभिधं सप्तस्मरणस्य टबार्थः कृतः। सकलपंडितश्री ५ श्रीपद्मसागरगणि-शिष्यसकलवाचकचक्रवर्तिमहोपाध्यायश्री ५ श्रीकुशलसागरगणिशिष्यपंडितश्री ५ श्रीउत्तमसागरगणि-शिष्य पंडितश्री ५ श्रोकांतिसागरगणि-शिष्य पं०गौतमसागरगणिलिपीकृता । श्रीआऊआनगरे श्रीऋषभनाथप्रसादात् । सकलपंडितश्री ५ श्रीकेसरसागरगणिभिः कृतः अयं टबार्थः ॥ संवत् १७६२ वर्षे कात्तिकवदि १३ धन्यत्रयोदश्यां तिथौ बुधवारे संपूर्णीकृता ॥ श्रीसकलविद्वज्जनशिरोमणिपंडितश्रीकेसरसागरगणिनां प्रसत्तितः । श्रीऋषभनाथप्रसादात् श्रीशांतिजिनप्रसादात् ॥ [ 1440 ] आदिः - श्रीजिनं सर्वतोभद्रचित्रेणाकर्णितुं मया । प्रारभ्यते सुधीलोकालोकनायाल्पमेधसा ॥१॥ अन्तः - इदं सर्वतोभद्रचित्रेण जैन मया निर्ममे निर्ममेनाष्टकं च । लसल्लक्ष्मि(क्ष्मी)कल्लोलनाम्ना बुधन प्रबुद्धप्रबोधार्थसिद्धिप्रसिद्धय ।।१२।। भुजंगप्रयातछन्दः । इति श्रीसर्वतोभद्राष्टक-अर्द्धभ्रम-समविपरीतपादपादचित्रेण श्रीऋषभदेवस्तोत्रं महोपाध्यायाधिराजचक्रचक्रवर्तिश्री ६ हर्षकल्लोलगणि-शिष्यभुजिष्यपदपांशुना पं. लक्ष्मीकल्लोलगणिना कृतम् । प्रवोणः पठ्यमाम चिरं नन्दतात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy