SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । इत्यष्टकं विदुरवृन्दविनोदहेतोः श्रीमज्जिनस्य च मया निरमायि नूनम् । कल्याणमन्दिरपदैर्मुनिमानतुङ्गनिर्मा पितस्तवपदैश्च निबद्धमिद्धम् ॥७॥ ये लक्ष्मीकल्लोलबुधप्रणीतमेनं समस्याष्टकमामनन्ति । स्तवद्वयान्तःस्थपृथक्पदोत्थमियर्त्यवश्य परमां रमाऽन्ते ॥१०॥ इति स्तवद्वयान्तर्गहीतपृथक्पदनिबद्ध जिनस्तवरूपमष्टकं संपूर्णम् । पं०लक्ष्मीकल्लोलगणिकृतं विद्वज्जनमनोविनोदाय ।। श्रीरस्तु ॥ वाचकचक्रशकश्रीशशिगणव्योमसोमश्रीदेवसोमगणिदृग्गोचरीकरणाय लिलिखानं मध्येकुमरगिरि ॥ संवत् १६६८ वर्षे चैत्रसित ५ मी गुरौ श्रीनवीननगरे । पं.सुमति कुशलगणिना लिपीकृतं पत्रमिदम् ॥ [1342] आदिः- रुचिर्जिनोक्ततत्त्वेषु गुरवो यत्र साधवः ।। अन्तः- इति योगशास्त्रमध्याऽनुष्टुप्पादैः पृथग्निगदसिद्धिः । लक्ष्मीकल्लोलबुधो विरचितवानष्टकं समस्यायाः ॥९॥ ___ इति समस्याष्टकं पं०लक्ष्मीकल्लोलगणिकृतं सं० १६८८ वर्षे चैत्रसुदि ४ दिने । [ 1398 ] अन्तः- श्रीमत्तपागणनभश्चरणे विनेयः श्रीसोमसुन्दर गुरोजिनकीतिसूरिः । स्वोपज्ञपञ्चपरमेष्टिमहास्तवस्य वृत्तिय॑धाज्जलधि-नन्द-मनुप्रमेब्दे (१४९४)॥१॥ [ 1411 ] आदिः- अहंदादीन् नमस्कृत्य स्वगुरूणां प्रसादतः । सप्तस्मरणवस्तूनां कश्चिदर्थः प्रतन्यते ॥१॥ अन्तः- नागपुरीयतपोगणनाथाः श्रीचन्द्रकीर्तिसूरीन्द्राः । तच्छिष्यहर्षकीर्तिः सूरिरिमां वृत्तिमातनुतः(ते) ॥१॥ इति श्रीपंचमस्मरणटीका संपूर्णा । [1412 ] अन्तः- इति श्रीसप्तस्मरणानि संपूर्णानि ॥ पण्डितश्रीतिलकसागरगणि-शिष्यमुनिजससागरलिखितानि श्रा०कपूरपठनार्थम् । ओशवंशज्ञातीयसोनीश्रीवछ-भार्यावा०मोहनदे-पुत्रीश्राविकाकपूरां पठनार्थम् । सं० १६९९ वर्षे । [1415 ] अन्तः- इति श्रीधरणोरगेन्द्रस्तोत्रं संपूर्णम् ॥ संवत् १७०२ वर्षे माहमासे शुक्लपक्षे ६ तिथौ चन्द्रवासरे लिखितम् । सकलगणिगजेन्द्रश्रीलब्धिविजयग०-तत् शिष्यहर्षविजयेन । वामस्थलीनगरे । [1417] अन्तः- इति श्री लघुशांतिस्तवनं समाप्तमिति ॥ संवत् १६६८ वर्षे वैशाखशुदि १२ अर्कवासरे श्रीखरतरगच्छे पंडितश्रीराजकलशमुनि-शिष्यान्तेवासी(सि)पं गुणसागरेण लिपीकृतमिदं (तानि)सप्तस्मरणाणि(नि) पातिसाहसाहसलेमजहांगीरहजर्तिराजे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy