SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ९०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सदौदार्य्यस्फूजद्विविधवरवर्णावलिलसत् स्वयंभूसंचञ्चद्गुणमणिगणैः संविरचिता ।' कृपांभोधेर्माया क्षितिसुहल(१)पावेशितुरियं स्तुतस्यासंख्येयैर्विविधविबुधेन्द्रैः क्रमनतैः ॥४३॥ षट्पदं काव्यम् । कलशः । भवसिन्धुवर्द्धनचन्द्रिकोपमकुमतितापसुचन्दनः समभक्तिभरनिर्भरपुरंदरनिकरविरचितवन्दनः । धनकुशलकारी दुरितदारी सकलजगदभिनन्दनः स भवतु भविनां भक्तिमनसां(? साम )जनि वामानन्दनः ॥४४॥ इति श्रोपार्श्वेश्वरजिनेन्द्रस्तुतिगर्भिता अध्यात्मचत्वारिंशिका । सं०१९१२ वै० व०। [ 1073 ] अन्तः– सं० १९०५ कुज्झरांवालाख्यपत्तने अध्यात्मचत्वारिंशिका लिखिता फागुण वदि ८ बृहस्पतौ विहारी(रि)ऋषिणा ।। [1092 ] अन्तः- इति श्रीचतुर्विशतिजिननमस्कारः संपूणः । संवत् १८१८ वर्षे शाके १६८४ प्र० जेठसुदि १३ शुक्रे प्रामगेतारीयां पोल ... पं०लब्धिलिष(खि)तम् । [1093 ] मू०अन्त:- इति श्रीपाक्षि[क]नमस्कारः संपूर्णम्(र्णः) । संवत् १७७८ वर्षे चैत्रसुदि ८ बुधे वासरे लपि(लिपी)कृतम् । राजनगरमध्ये लिषापितम् । स्त०अन्तः- ए नमस्कारनो टबोऽर्थ लिष्यो अर्थथी बालावबोधरूपै । पं०श्रीनय विमलगणि साधर्मिकजनइ बोध माटि इति मङ्गलम् । ग्रं०१५५ ॥ इति श्रीपाक्षिक]नमस्कारः संपूर्णम्(र्णः) । संवत् १७७८ वर्षे चैत्रसुदि ९ गुरौ टबो संपूर्णः । या पृथवी या मेरुगिर या शशियर दिनकर । या लगी सुख चिर नन्दजौ ओ शास्त्र वाचणहार ॥ [1094 ] अन्तः- संवत् १८७२ वर्षे शाके १७३७ प्रवर्त्तमाने मिति आसोज सुद ११ शनिवारे ॥ स्त०अन्त:- (अन्यदीयहस्तेनोल्लिखितमिदम्-) पं० श्रीसाधुजीश्रीतेजविजयजी लिषावी छई श्रीपालीमध्ये लि०कपूरसागरग। [1115 ] सूचनम्- सप्तविंशतिश्लोकात्मकं स्तोत्रं, न तत्र काचित् प्रशस्तिः । [1193 ] अन्तः- संवत् १६११ वर्षे पोषमासे शुक्लतरपक्षे नवम्यां तिथौ क्षितितनयवासरे श्रीपूर्णिमापक्षनभोमार्गप्रकाशनकदिनमणयः भट्टारकपादाः श्री३पुण्यप्रभसूरिपुरदराणामन्तेवासिनां चेला वच्छाकेन लिलिखांचके । शुभं भवतु देवगुर्वोः पाद पङ्कजप्रसादतः चिरं नन्दतु वाच्यमानम् ॥ [1199 ] आदि:- संपूर्णमण्डलशशाङ्ककलाकलापपीयूषतां तव गिरः समुदीरयन्ति । ते नूनमुर्ध्वगतयः खलु शुद्धभावा भव्या भवन्ति शिवपूर्पथसार्थवाहाः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy