SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ [ ९ १. प्रशस्त्यादिसंग्रहः। स्त० अन्त:- इति श्री दस(श)वैकालिक अर्थतः टबार्थ सर्व संपूर्णः ॥ श्रीअलीयापुरमध्ये । संवत् १८५१ मा वर्षे अश्वनमासे कृष्णपक्षे ५ तिथौ शशिवासरे सर्व सूत्र संपूर्ण कृत्य(त)म् । ___ संवत् १८५१ वर्षे कार्तिकमासे सु(शुक्लपक्षे ८ दिने शुक्रवासरेऽर्थः संपूर्णः बफोरें । [ 1058 ] अन्तः- संवत् १५१४ वर्षे माघमासे शुक्लपक्षे १३ दिने श्रीखरतरगच्छे श्री सागर चन्द्रसूरि-वा०महिमराजगणि-तच्छिष्यवा०दयासागरगणना समलेखि ग्रन्थो यम् । श्रीमालज्ञातीयसं०चांदा-भार्यया सं०डालीसुश्राविकया लेखिता टीकेरें वा० महिमराजगणि-तच्छिष्यवा०दयासागरगणिवराणां श्रीमंडपे । सं० १५६२ वर्षे वैशाखशुद्धाक्षततृतीयादिने श्रीवीकानयरमहादुर्गे वा. ज्ञानमन्दिरगणिनामन्तेवासिदेवतिल[कगणिना वाचिता किंचित् संशोधिता चेति वाच्यमाना नन्दतु ॥ [ 1062 ] अन्तः संवत् १५०५ वर्षे । ( हरतालप्रयोगेन प्रभ्रष्टान्यक्षराणि-) ____संवत् १६२७ वर्षे पोस(ष)शुदि ९ सा. वासण- पुत्रसासोधाकेन । [ 1067 ] आदिः - ॐ नमः सर्वज्ञाय नमः ॥ नमो अरहंताणं० । अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः । सिद्धेभ्यः सितघनकर्मबन्धनेभ्यः । आचार्यश्रुतधरसर्वसंयतेभ्यः । सिद्धयर्थी सततमहं नमस्करोमि । अन्तः- सुगमा एसा अणुगहत्था फुडवियडविसुद्धवंजणाइ णमो इक्कारसहिं सएहिं तेतीसाहिएहि संगहिया ११३३ सुगमा ओघनियुक्तिटीका समाप्ता ॥ [ 1070 ] अन्तः- इति श्रीद्रोणाचार्यकृतवृत्तेः श्रीमदोघनिर्युक्त्यवचूरिः श्रीज्ञानसागरसूरिकृता समाप्ता ॥ संवत् १४९६ वर्षे वैशाखवदि ५ शुक्र श्रीपत्तने आगमगच्छे शीलसुन्दर गणियोग्यं महं नाईयाकेन लिखितम् ॥ श्रीः ॥ [ 1072 ] अन्तः- चिदानन्दलहऱ्याख्या स्तुतिरेषा जिनेशितुः । आचन्द्रार्क च वो भूयात् स्थायिनी मोददायिनी ॥४१॥ समाधिप्रारभारामृतजलधिबेलाम्बुजननिः मुदा स्पृष्टा येनोज्ज्वलतरचिदानन्दलहरी । महाताए हृत्वा निबिडतरकौ घजनितं महानन्दानन्दातुलविपुलशैत्यं स भजते ॥४२॥ मुदोपाध्यायेनेत्थमिति शिवचन्द्रादिगणिना स्तुतिस्रक् संधार्या वरनिगरणे भव्यमतिभिः । १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy