SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ८८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [ 1049] अन्त:- श्रीस्तंभतीर्थे ओसवालज्ञातीयवृद्धशाखायां सोनीसद्धारण-भार्या श्राविकाअधकू-सुतसोनीमहिपति-भार्याश्रा गुरी-सुतासोमाई श्रीदशवैकालिकाव चूरिलिखापिता । प्र.चन्द्रलक्ष्मीनामुपदेशेन ॥ [ 1050 ] अन्तः- श्रीदशवकालिकावचूरिः समाप्ता ॥ पत्तनवासिश्रीश्रीमालीसं० पांचा-भार्यापाल्हणदे-सुतसं० वरजाकेन भा०सलही-पुत्रहाथादिकुटुम्बयुतेन परमगुरुगच्छनायकश्रीरत्नशेखरसूरीणामुपदेशेन लक्षग्रन्थं लेखयता । ___ सं० १५११ वर्षे श्रीदशवैका(लिका)वचूरिलेखिता समाप्ता ।। [ 1051 ] बा आदि:- नमो जिनाय ॥ नत्वा श्रीवर्द्धमानाय प्रशमामृतशालिने । दशवालिकं सूत्रं श्रीशय्यंभवसूरिभिः ॥१॥ साध्वाचारविचाराढ्यं यत् कृतं पुण्यकामया । बालावबोधमधुना कामं तस्य तनोम्यहम् ॥२॥ युग्मम् ॥ अन्तः- इति श्रीखरतरगच्छीयश्रीजिनराजसूरि-विजनि(विनेय)श्रीराजहंसोपाध्याय विज्ञेय(न) विरचिते श्रोदशवैकालिकबालावबोधे दशवैकालिकनियुक्तिप्ररूपितं मूलोत्पत्तिरूपकथासंबन्धयुक्तं संपूर्णम् । यादृशं० ॥१॥ वा जयलक्ष्मीगणिलि.रतनलक्ष्मीपठनार्थम् ॥१॥ [ 1052 ] स्त० अन्तः-- विक्रमात् समयात् संवत् १६६७ वर्षे मार्गशीर्षमासे कृष्णपक्षे सप्तम्यां तिथौ रविवासरे पुष्यनक्षत्रे स्वभुजार्जितभट्टारकश्रीपावचन्द्रसूरिस्तित्पट्टे श्रीसमरचन्द्रसूरिस्तत्पदट्टोद्योतकारकश्रीराजचन्द्रसूरिणा श्रीदशविकालिकस्य वात्तिकः कृतोयं संशोधनीयोयं कृपां विधायाधीय धीधनैः । जिनाज्ञाविरुद्धं यद् लिखितं तन्मे मिथ्यादुःकृतं भूयात् इति टबार्थः संपूर्णः । कल्याणं भूयात् ॥ [ 1053 ] अन्तः - संवत् १९१९ ना सरावण पेला वद १४ दने ली. साधु गोविंद दास षुसालदास श्रीसेहेर पाहालणपुरमध्ये कमालपुरामध्ये लष्यु छेजो ॥ गरणोजी जडावसरोजी वास्ते परत लखी छेजी ॥ [1054 ] स्त अन्तः- विलोक्य श्रीहारिभद्रवृत्तितोऽलेख्याद्यन्तम् ।। अशुद्धं दूरतस्त्याज्यं विद्वद्भिः सत्कृपापरैः ॥ [ 1055 ] अन्तः- इति श्रीदशवैकालिकसूत्रं समाप्तमिति ॥ श्री ॥ संवत् १६१८ वर्षे कार्तिकमासे चतुर्थीतिथौ रविवासरे श्रीविक्रममहानगरे लिषितम् ॥ [1056 ] मू० अन्तः- संवत् १८५१ वर्षे आसो वदि ५ दिने सोमवासरे भट्टारकश्री विजयजैनिद्र(जिनेन्द्र)सूरिस्व(रीश्व)रराजे (ज्ये) सकलगणिः।। ___सकलभट्टारकपुरि(रे)दरभट्टारकश्रीविजयरत्नसूरिस्व(रीश्व)रजी-तशिष्यसकलगणिगरिष्ठविसि(शि)ष्टसि(शिष्यधिराज्यगणिश्री१९श्रीमान् विजयगणी-ततशी(शि). ष्यपण्डितश्री श्रीकुशलविजयगणि-तत्शी(शिष्यपण्डितश्री५श्रीहस्तिविजयगणितत्शी(शि)ध्यविनेयी से माणिका(क)विजयेन लिपीकृतं स्वआत्महेतवे मानल्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy