SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ 1047 ] मू०अन्तः - इअ दसवेआलिअसुअक्खन्धो सम्मत्तो । ग्रन्थाग्रं लोकतः शत ७०० । संवत् १४८५ वर्षे प्रथमभाद्रपदशुदिषष्ट्यामलेखि । अवअन्तः- इति श्रीदशवकालिकावचूरिः समाप्ता ।। संवत् १४८५ लेखकविश्वनाथेन लिखितेति भद्रम् ॥ [1048 ] अन्तः- इति समाप्तौ ब्रवोमीति ॥ पूर्ववत् ॥ १६ ॥ इत्युत्तरचूलिकाटीका श्रीतिलकाचार्यरचिता काचिदक्षरगमनिकामात्रालेखि ।। __ अधुना नियुक्तिकारः श्रीमान् भद्रबाहुस्वामी दशवैकालिकश्रुतस्कन्धमहाशास्त्रकारिणः श्रीशय्यंभवसूरेगुणसंस्तवमेवमाविर्भावयामास । शय्यंभवाभिधानं युगप्रधानं गणधरं अनुत्तरज्ञान-दर्शनादिः गुणगणं धारयतीति गणधरस्तं जिनप्रतिमादर्शनेन हेतुभूतेन प्रतिबुद्धं मनकपितरं मनकाख्यापत्यजनक दशवकालिकमहाश्रुतस्कन्धस्य निर्वृहकं पूर्वगतोद्धृतार्थरचनकर्तारं वन्दे स्तौमीति गाथार्थः ॥१॥ अमुमेववार्थमाह नियुक्तिकृत्-मनकाख्यमपत्यमाश्रित्य शय्यंभवेनाचार्येण पूर्वगतात् श्रुतादुद्धृत्य विरचितानि दशाध्ययनानि दुमपुष्पिकादीनि विकालवेलायामन्त्यचतुर्घटिकासमये स्थापितान्येकत्र कृतानि यतः तस्माद् दशवैकालिक नाम व्युत्पत्तिः ॥२॥ षभिर्मासैरधीतं अध्ययनमिदं दशवैका लिकाख्यं श्रुतस्कन्धेप्यधीयमान. त्वादध्ययनं व्यपदिश्यते आर्यमनकेन तस्य षड्मासा एव प्रवज्याकालः । अथ कालगतः समाधिना ॥३॥ आनन्दाश्रुपातमकार्षुः। अहो ! आराधितमनेनेति शय्यंभवाः स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः। पूजार्थबहुवचनम् । यशोभद्रस्य शय्यंभवशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितपृच्छा । भगवन् ! किमेतदकृतपूर्वमित्येवंभूता । कथना च भगवतः संसारस्नेह ईदृशः । सुतो ममायमित्येवंरूपा। चशब्दादनुताश्च यशोभद्रादीनामहो ! गुराविव गुरुपुत्रे वर्तितव्यमिति । न तत् कृतमस्माभिरित्येवंभूतः । गुरुराह-प्रतिबन्धपरिहारार्थ न मया कथितम् । नात्रभवतां दोषः । पुनः संघः प्रत्याह-अल्पायुषं मनकक्षुल्लकमवेत्य मयेदं शास्त्रं पूर्वेभ्यः समुद्धृतं तदिदानी गोप्यतामवस्थाप्यतां चेति । संघः कथयतु ततो विचारेण संघे विचारणापूर्व संघः कथयति स्म । का। हासदोषात् प्रभूतसत्त्वानाम् । इदमेवोपकारकमतस्तिष्टत्वेतत् । ततः सूरयः श्रुतोपयोगेन ज्ञात्वा स्माहुः-अङ्गोपाङ्गानि श्रुतानि दुःषमानुभावात् क्रमशस्त्रटिष्यन्ति । इदमेव वैकालिकं जीतकल्पश्च दुःप्रसहाचार्य यावद् यास्यतः । एतावतैव पठितेन श्रुतेन स युगप्रधानः श्रुतधरो भविष्यति ततोऽस्मादेव कारणाद् युष्मद्वचनाच्च शिष्यप्रशिष्यैः पठ्यमानमिदमस्तु मङ्गलाय भूयात् श्रीसंघाय ॥४॥ इति श्रीदशवैकालिकावचूरिः ।। संवत् १५९६ पौषमासे कृष्णपक्षे पंचमीदिने पूर्णिमापक्षे प्रधानशाखायां श्रीपुण्यप्रभसूरीणां शिष्यभीमाकेनालेखि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy