SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [८५ [ 1036 ] मूoआदिः- श्रीसर्वज्ञाय नमः ॥ धम्मो मङ्गलमुक्क(कि)दठं० वृoआदिः-- धर्म उत्कृष्टं मंगलम् । किलक्षणो धर्मः। अहिंसाजीवदयासंयमाः पंचेंद्रिय निग्रहः । अन्तः- इति श्रीदशवैकालिकं सूत्रं वृत्तिसहितं संपूर्णम् ॥ श्रीनीझराख्यनगरे विधिपक्षनाथश्रीभावसागरमुनीश्वरसुप्रसादात् । सधीमतां महा(हि)मरत्नसुपाठकानां शषोद(शिष्योऽयं) विनयहंसयतिः करोति ॥१॥ संवत्सरे युगल-सप्त-तिथिप्रमाणे १५७२) वृत्तिं विलोक्य महतीमिति शिष्यकाम् । वृत्तिं च चित्रसहितां दशकालिकस्य सा पण्डितैः विजयते किल वाच्यमाना ॥२॥ ॥ ग्र० २५०० ॥ (पश्चात्कालीनेयं लिपिः) प्रतिरियं राजपुरवास्तव्यश्रीसधेन भांडागारे कृता भट्टारकराजेन्द्रसूरेरुपदेशात् सं० १९४१ वैशाख वद १० ॥ [ 1037 ] वृ०आदि:- श्रीवीतरागाय नमः ॥ स्तंभनाधीशमानम्य गणिः समयसुन्दरः । दशवैकालिके सूत्रे शब्दार्थ लिखति स्फुटम् ॥१॥ वृ०अन्तः- विमुच्यते । विविधं अनेकैः प्रकारैः । अपुनर्ग्रहणपरमस्वस्थापादनलक्षण र्मुच्यते विमुच्यते वोमीति पूर्ववत् ॥१६॥ इति चूलिकाद्वयं व्याख्यातम् । अथ प्रशस्तिमाहअन्त:- हरिभद्रकृता टीका वर्तते विषमा परम् । मया तु शीघ्रबोधाय शिष्यार्थ सुगमा कृता ॥१॥ चान्द्रकुले श्रीखरतरगच्छे जिनचन्द्रसूरिनामानः । जाता युगप्रधानास्तच्छिष्यः सकलचन्द्रगणिः ॥२॥ तच्छिष्यसमयसुन्दरगणिना स्तंभतीर्थे दशवैकालिकटीका शशि-निधि-शृंगार(१६९१)मितवर्षे ॥३॥ अर्थस्यानवबोधेन मतिमान्द्यान्मतिभ्रमात् । जिनाज्ञाविपरीतं ... ... ... ... ॥४॥ इति श्रीदशवैकालिकटीका समाप्ता ॥ संवत् १७४८ मंसिर(मृगशीर्ष)मासे कृष्णपक्षे सोमवारे तिथा अष्टम्यां लाहोरनगरमध्ये उतराधगछे लिषाप्तं प्य पूज्यदेवीदासऋष-तत् सिष्य-पूजहरिबंस ऋष-तस्य शिष्यपूर्ण गोदऋष-तस्य शिष्यलिषितं मनसा ऋष आत्माअर्थे । [ 1039] अन्तः- समाप्ता दशवैकालिकटीका ।। मणगं पडुच्च सिज्जंभवेण निज्जूहिया दसज्झयणा । वेयालियाय ठविया तम्हा वेयालिय नाम ॥१॥ महत्तरया जा(या)किन्या धर्मपत्रेण चिन्तिता । आचार्यहरिभद्रेण टीकेयं शिष्यबोधिनी ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy