SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे दशवैकालिकटीको विधाय यत्पुण्यमर्जितं तेन।। मात्सर्यदुःस्त्रविरहाद गुणानुरागी भवतु लोकः ॥१॥ टीकाग्रन्थाग्रम्शतानि पञ्चपञ्चाशत् पंचाशदधिकानि च । प्रत्यक्षरं निरीक्ष्यात्र श्लोकमानं विनिश्चितम् ॥१॥ श्रीमाणिक्यशेखरसूरींद्रकृतटीका ॥ [1035] आदिः -- ॐ नमः सर्वज्ञाय ॥ नमः पंचपरमेष्टिभ्यः ॥ अर्हन्तः प्रथयन्तु मङ्गलममी शृङ्गारयन्तः सदा पादाम्भोजरजःकणः क्षितिवधू काश्मीरलेशैरिव । तत्त्वार्थेकविदां सुवर्णरचनामाकर्ण्य येषां मुखात् तत्तदुभावनया रसेन लभते कल्याणकोटि जनः ॥१॥ देवः केवलसंपदे भवतु वः श्रीनाभिराजाङ्गभू जित्वा येऽत्र जगत्रयीविजयिनं श्रीकामराजेश्वरम् । आदत्ता तपवारणत्रयमिदं केनाप्यवार्य ततः तत्पूर्तेरपि मूर्ध्नि सर्वविदितं निर्मीयतेऽद्यापि तत् ॥२॥ यज्जन्मस्नात्रकालेमलजलपटलेष्वासमन्तात् पतत्सु स्वर्णाद्रियों जनस्योज्ज्वलकलशमुखानिर्गतेष्वन्तरास्थः । भेजे भ्राजिष्णुरनामलकगृहगतो दीपवद् दीप्यमानः स स्वामी वीरनामा किसलयतुतमामङ्गिनां मङ्गलानि ॥३॥ अङ्गानां क्रमतः स्थिति गुरुतया विज्ञाय चिच्चक्षुषा वृद्धायां श्रुतसंपदानुसमयं यान्त्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमता हस्तावलंबं ददौ यः कृत्वा दशकालिकं मुनिपतिः शय्यंभवः सोऽवतात् ॥४॥ शय्यंभवस्य श्रुतरत्नसिंधोः सर्वस्वभूतं दशकालिकं यत् । उद्घाट्य बह्वर्थसुवर्णकोशं तद्भव्यसुग्राह्यमहं करोमि ॥५॥ __ इति श्रीतिलकचार्यविरचितायां दशवकालिकटीकायामुत्तरचलिकायाष्टीका समाप्ता । इह श्लोकसहस्राणां सप्तकं सर्वसंख्यया प्रत्यक्षरेण ॥ (अन्यदीयहस्तेनाधिकम्-) संवत् १५९० वर्षे वैशाखमासे शुक्लपक्षे पञ्चम्यां तिथौ शुक्रवासरेअद्येह श्रीपत्तनमध्ये श्रीश्रीमालज्ञातीयढंढेरकुटुम्बे दोसी हरिचन्द्र-भार्यासुश्राविकारत्नाई-पत्रदोसी सरा-दो श्रीवछ-दो-रत्नापुत्र-पौत्रसहितैः श्रीदशकालिकवृत्तिः श्रीपूणिमापक्षे प्रधानशाखायां भट्टारकश्रीकमलप्रभसूरिपट्टे भ० श्रीदपुण्यप्रभसूरीश्वराणामुपदेशेन श्रीदशवैकालिकवृत्तिर्लिखाप्य स्वगुरुभ्यः प्रदत्ता वाच्यमानं चिरं नन्दतु भद्रं भवतु श्रीश्रमणसंघस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy