SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ nam १. प्रशस्त्यादिसंग्रहः । [८३ ___ इति श्रीदशवैकालिकश्रुतस्कन्धः लिखितः श्रीलक्ष्मीसागरसूरि-शिष्यपं० इन्द्रसोमगणीनां शिष्येण । [1018 ] अन्तः- संवत् १७६८ वर्षे मागशरशुदि ५ दिने श्रीरायधनपुरे वास्तव्यश्रीचैत्रगच्छे देवशाखायां आचार्यश्रीरत्नदेवसूरि-तत्पट्टे भन्सौभाग्यदेवसूरि-तशिष्यपं० रामजी-ततूशिष्यपं०वस्ताजी-तत्शिष्यवेलजीपठनार्थम् । [1021] अन्तः- श्रीविद्यारत्नगणिपरिभोग्यम् । [1022 ] अन्तः- इति श्रीदशवैकालिकसूत्रं संपूर्णम् । संवत् १८४१ वर्षे प्र० चैत्रशुदि १५ सोमवासरे पूज्यपरमपूज्यऋषि श्री१०८ श्रीजेसिंघजीतः ऋषि उरजालिपीकृतम् । वै० गोइन्दवाचनार्थे ।। [1023 ] अन्तः- इति दशवैकालिकं संपूर्णम् ॥ नित्यानन्तचतुष्टयोस्फुटमतः श्रीपार्श्वनाथः प्रभु स्तत्पटे शुभदत्तनामगणभृद् बाभांबभूवादिमः । तस्मात् श्रीहरिदत्तको गणधरो यो जायते स्मावनौ तत्पट्टांबुजिनीसहस्रकरतां श्रीकेशिनामाऽभवत् ॥१॥ तत्पट्टे प्रवरः स्वयंप्रभगुरुः सूरिर्विरेजे ततः श्रीरत्नप्रभनाम सूरिरशुभत् श्रीयक्षदेवस्ततः । तत्तः श्रीगुरुकक्कसूरिरभवत् श्रीदेवगुप्तो गुरु स्तत्पटे प्रकटप्रतापमहिमा श्रीसिद्धसूरीश्वरः ॥२॥ तच्छिष्यमाणिक्य म(अ)गण्यधामा श्रीपाठकः श्रीधनसारनामा । तन्मुख्यशिष्यः सुगुणैः समृद्धः श्रीकीर्तिकल्लोल इति प्रसिद्धः ॥३॥ तदन्तिके भाति च हीरलक्ष्मी प्रवर्तिनी राजति पद्मलक्ष्मीः । तच्छिष्यिणी संयमलच्छि(क्ष्मी)रेखा संशोभतेऽशेषजनेषु रेखा ॥४॥ तया यतिन्या कमलाच्च लक्ष्मीसंयुक्तया सुन्दरभक्तिभाजा । संलेखिताः श्रीदशवैकालिकस्यादर्शा मुदाष्टादशसंख्यकाश्च ॥५॥ रत्नसमुद्रगणिनां श्रीमतश्रीवाचनाचार्यमहितानाम् । प्राप्योपदेशवचनं सदनं सकलस्य च रसस्य ॥६॥ एवं सज्जनसमुदयप्रवाच्यमाना अमी महाप्रतयः । सुचिर जयन्तु मुनि-कर-बाण-महीसंख्यके वर्षे ॥ सं. १५२७ वर्षे ॥ [ 1034 ] आदिः- सिद्धिगइमुवगयाणं कम्मविसुद्धाण सव्वसिद्धाणं । नमिऊणं दशकालीयनियुक्ति कित्तइस्सामि ॥१॥ इह श्रीभद्रबाहुः श्रीदशवकालिकनियुक्त्यादौ मंगलमाह । अन्तः- समाप्तं श्रीदशवैकालिकार्थः ॥ टोकेयं याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy