SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ८०] ___ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तत्सुतः सकलविश्वविश्रुतः संघभक्ति-गुरुभक्तिसंयुतः । धीरिमादिकगुणैरलंकृतः शोभते सरवणाभिधस्ततः ॥४॥ तस्य शीलगुणनिर्मलगात्रं सत्कलत्रयुगलं गुणपात्रम् । आदिमा शुभति तत्र हि टीबूः स्त्रीषु रत्नमपरा खलु लक्ष्मीः ॥५॥ असूत सूनुद्वयमद्वयश्रीनिकेतनं सा समये तदाद्या । आद्यः सदाचारपरः सदाख्यो हेमाभिधो हेमसमो द्वितीयः ॥६॥ दीनेषु दानं स्वजनेषु मानं पात्रेषु वित्तं सुकृतेषु चित्तम् । तदा तदाद्यस्तु सदा ददानः सदाभिधः कं न चमत्करोति ॥७॥ शत्रुञ्जयाद्री गिरिनारशृंगे रंगेण यात्रां किल यश्चकार । परोपकारकपरायणश्रीः श्रीमान् सदाह्वानसुधीः सुधीरः ॥८॥ कल्याणकत्रयविहारविशालभद्र प्रासादपुण्यसफलीक्रियमाणवित्तः । श्रीपातसाहमहिमूदसभासु मान्यः सोयं सदाभिधसुधीः समभूद् वदान्यः ॥९॥ यस्या भङ्गुरभाग्यभङ्गिसुभगस्या दत्तबब्बेरकेत्याख्यां श्रीमद... (पश्चाद्भागो नष्टः ।) [980 ] अन्तः- संवत् १९२९ रा मिती असाढसुदि ५ वार बृसपत(बृहस्पति)वार में व्यास मंगूमल्लेन लिपीकृतं श्रीविक्रमपुरमध्ये लिखितम् । [982 ] सूचनम् - (आद्यान्तभागः पूर्वटीकावद् वेदितव्यः। ) [ 984 ] अन्तः- संवत् १६१६ वर्षे श्रीफत्तेषानडेरामध्ये श्रीफत्तेषानदोदाईराज्ये श्रीबृहत् खरतरगच्छे श्रीजिनभद्रसूरिसंताने तत्पट्टे श्रीजिनचन्द्रसूरि-तत्पटे श्रीजिनसमुद्रसूरि-तत्पटे प्रतिष्ठितश्रीजिनहंससूरीश्वराणां तत्पटे श्रीजिनमाणिक्यसूरिविजयराज्ये विद्यमानगुरुतत्पट्टपूर्वाचलसहस्रकरावतारविजयमानगुरुश्रीजिनचन्द्रसूरिविजयराज्ये विशुद्धमासे आसाढसुदिद्व(द्वितीयादिने बुधवारे वाचनाचार्यवर्यवरिष्टगुणगरिष्टश्रीलक्ष्मीप्रभगणिवराणां सतीर्थीयशिष्यमुख्यप्रवरपण्डितोत्तमराजशेखरगणिपं कुमारसुन्दरगणिना लिपीकृता स्ववाचनार्थ पं० रत्नसागर-पं०शक्तिहर्षः चिरं थडसिंहयुतैलिपीकृता प्रति[ : ] श्रीउत्तराध्ययनवृत्तिलिखिता पं०कुमारसुन्दरगणिना स्वपठनार्थम् । श्रीसु(शुभं भवतु लेषकपाठकयोः । प्रति[:] चिरं निंद्या(नन्द्या)त् आचन्द्राक्कै यावत् । श्रीसुखशांतिर्भवतु ॥ श्रीजीरापु(प)ल्लिपार्श्वनाथनी रक्षा शास्त्रधारकाणां वाचकाना लेखकानां कल्या[ण]मस्तु निरन्तरं सुषं शांतिश्रीः । ॥ ॐ ॥ श्रीमद्विक्रमसंवत्सरातीतसंवत् १६६७ वर्षे ज्येष्ठवदिसप्तम्यां तिथौ शनिवारे घल्लूस्थाने पातिसाहसुरताणजलालदीनअकबरमहाराज्ये श्रीबृहत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy