SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः। [८१ खरतरगच्छे श्रीजिनभद्रसूरिसंताने वा भानुप्रभगणि-तत्शिष्यमुख्यवा०सोमधीरगणि-वामहिमलाभगणि-पं०कुशलसिंहगणि-पं.चन्द्रवर्धनगणि-तत्शिष्यमुख्यवा मेघनन्दनगणि-वा दयानन्दनगणि-वा जयविजयगणि-तत्शिष्यमुख्यवरिष्टगुणगरिष्ठश्रीरत्नाकरोपाध्यायानामन्तिषत्पं० दानरंगगणि-पं० हेमसिंहमुनि-तत्सती थे(थ्य)न पं०नसिहेन स्वेन स्वेन टं.८० पक्केन जगृहे पं० कुसलसोमपार्धात् । [935 ] वृoआदि:--- उत्तराध्ययनस्येमां बालानां सुखहेतवे । वृत्ति विनयहंसस्तु करोति रुचिरां लघुम् ॥१॥ [987] अन्तः- ( हरतालप्रयोगेन लिपिकारस्याभिधानादि प्रभ्रष्टम्, पश्चादयमुल्लेखः ) पाटणमध्ये लिषितम् । संवत् १७६८ ना मागशिरसुदि ११ माडितीनई चैत्रवदि ११ संपूर्ण करी रवौ वारे भटेवाप्रसादेन पुनः उदयो भवति । [991 ] आदिः- इति श्रीउत्तराध्ययनावचूरिः समाप्ता । ग्रन्थानम् ५२०० । संवत् १५१४ वर्षे चैत्र सुदि... ... श्रीलाटापल्ल्या वृद्धतपागच्छ नायकभट्टा०श्रीरत्नसिंहसूरीशशिष्योदयमण्डनेन लिखिता भव्यानां श्रेयसे भवतु ।। [992 ] सूचनम्- ( आदिभागस्तु नं० 985 वद् ज्ञातव्यः । ) [ 993 ] अव०अन्तः- इति षदत्रिंशत्श्रीउत्तराध्ययनाक्षरार्थलवलेशः संपूर्णः ॥३६॥ इति श्रीउत्तराध्ययनबालावबोधः संपूर्णः ।। संवत् १६२६ वर्षे अस्वनि(आश्विन)वदि(१०)दसमीभूमवासरे लिषितं संपूर्णम् । लेखक-वं(वा)चकयोश्चिरं जीयात् ॥ [996 ] अन्तः- इति श्रीउत्तराध्ययनावचूर्णिः पूज्यश्रीज्ञानसुन्दरसूरिकृता समाप्ता ।। संवत् १४८० वर्षे मार्गशीर्षमासे कृष्णपक्षे पञ्चम्यां सोमवासरे श्रीडूंगरपुरे लिखिता लींबाकेन ॥ [998 ] मू०अन्तः- श्रीउत्तराध्ययनसूत्रं समाप्तमिति ।। संवत् १७१४ वर्षे जे(ज्ये)ष्ठवदि १३ शुक्रवासरे श्रीपत्तनमध्ये लिखितं वाच्यमानं चिरं निंद(नन्द)तु ॥ स्त०अन्तः- इति श्रीउत्तराध्ययनार्थः समाप्तः ॥ श्रीपूर्णिमापक्षे प्रधामशाखायां भट्टारकश्रीविनयप्रभसूरिणा लिखितं मुनि श्रीकीतिरत्नादिशिष्यवाचनार्थम् । [ 1000 ] आदिः-- प्रणम्य श्रीमहावीरं नम्राखण्डलमण्डलम् । आरभ्यन्ते कथा[ : ] कर्तुमुत्तराध्ययनस्थिताः ॥१॥ उत्तराध्ययनबृहद्वृत्तिगताः कथा[ : ] प्राकृताः कथा सर्वा अपि संस्कृताः कृतास्तपागच्छे भट्टारकचक्रवर्तिश्री विजयसेनसूरि-आचार्यश्री विजयदेवसूरिराज्ये संवत् १६७५ वर्षे पींपाडिग्रामे पण्डितप्रकाण्डपं०श्रीविमलसागरगणि-शिष्यपं.पद्मसागरगणिमा गणिप्रवरप्रेमसागरवाक्येन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy