SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ७८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तपोगच्छीयाचार्यपादश्रीधर्मघोषसूरिविनिर्मितसंक्षिप्तसंघाचाराभिधवृत्त्या समलंकृतं सूरिपुरन्दरललामश्रीमद्देवेन्द्रसूरिचरणसंसूचितं चैत्यवंदनभाष्यमिदमलेनि ॥ उपदीकृतं चेदं संविग्नशाखोयाद्याचार्यश्रीमद्विजयानन्दसूरि-शिष्यरत्नप्रवर्तकश्रीकान्तिविजयविनेयाणु-ज्ञानभंडारव्यवस्थापन -शास्त्रसंशोधन-लेखनादिप्रवणमुनिश्रीचतुरविजयचरणाब्जचञ्चरीकाय लघुशिष्यमुनिपुण्यविजयाय ।। लिखितं चेदमणहिल्लपुरपत्तनान्तर्गत-वागोलपाटकनिवासिना लेखकवरेण (लहिया)भोजकज्ञातोयेन ठाकोरपूनमचन्दसुपुत्रेण चीमनलालेनेति भद्रम् । वर्धता श्रीश्रमणवीरवर्धमानविभोः प्रवचनम् । भद्रं भवत्वेतद्ग्रन्थलिखनलेखन-वाचनाध्ययनाच्यापनश्रवणश्रावणतत्पराणां महानुभावानां भव्यसत्त्वानामिति ॥ सूर्याचन्द्रमसौ यावद् भ्रमतो जगतीतले । विद्वद्भिर्वाच्यमानोऽसौ तावन्नन्दतु पुस्तकम् ॥१॥ [ 930 ] अन्तः- सा भाइचन्द सामजोनी पुत्री बाइ सांकलीयें प्रतिलाभिता ॥ [ 938 ] अन्तः- संवत् १९४० ना वर्षे मासोत्तममासे शुभकारिउत्तममासे पौस(ष)मासे शुक्लपक्षे तिथिदशमीदिने शनिश्चरवारे लेखकानां नग्र(गर)विजापुरमध्ये लइह्या (लहिआ)हरि लाल मालजी ज्ञातिहिंदू भर्मभाटः(ब्रह्मभट्टः)॥ [945] सूचनम्- (एतत्प्रशस्त्यर्थ द्रष्टव्यं नं. 802) [950 ] अन्तः- संवत् १५५३ वर्षे चैत्रसुदि ८ रविवासरे श्रीमति पत्तने श्रीपूणिमापक्षे श्रीभुवनप्रभसूरीणां पदपंकजषट्पदेन शिष्येण मुनिना कमलसंयमेन मु०वीरकलशसांनिध्यादिदं लिलिखे ॥ (अन्यदीयहस्तेन लिपीकृतमिदम ) [पल्लयगिरि सिरी १ । उवला २। पिवीलया ३ । पुरि ४ । सपद ५ । जहगाहिआ ६ । कुद्दव ७ । जल ८। वत्थाणि ९॥ स०॥] [ 951 ] अन्तः- संवत् १५५५ वर्षे मार्गेसोर्षि]वदि चतुर्थीरविवारे श्रीरूपपुरे श्रीपूर्णिमा - पक्षे श्रीभुवनप्रभसूरीणां पदपकजषट्पदां शिष्येन मुनिरत्नमेर(रु)लिषितम् ॥ [ 953] आदिः- ऐन्द्रवृन्दं प्रणम्य तं पाव शंखेश्वराख्यमभिनम्य(ख्यं च)। पाक्षिकसूत्रटबार्थ कुर्वे प्राकृतभाषया ॥१॥ अन्तः- इति पाक्षिकक्षामणाटवार्थो लिखितः ।। श्रीज्ञानविमलसूरिप्रसादमासाद्य वार्तिकम् । लिखितं बुद्ध (ध)दीपसाय (ग)रशिशुना सुखसागरजेन ॥१॥ यावच्चरमसमुद्रो यावन्नक्षत्रमण्डितो मेरुः । यावच्च पुष्पदन्तौ तावदिदं पुस्तकं जयतु ॥२॥ सद्भिः संशोध्यमानं वाच्यमानं मुनिव्र नैः । तत्पुण्यगण्यपीयूषरसपूर्णः स्तात् सुदृग्लोकः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy