SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ ७७ [907] अन्तः - संवत् १७४८ वर्षे कार्त्तिकशुदि ३ दिने । उपाध्यायश्री ५ श्रीराजरत्नगणितत् शिष्यः सदाआज्ञाकारीपं० हेमरत्नगणिलिखितं बुधवासरे झोटाणाशुभस्थाने श्रीपार्श्वनाथप्रसादात् ।। साध्वीश्री गुण श्रीवाचनार्थं लपि (लिपी) कृतम् ॥ [909 ] स्त० अन्तः - विद्वजु ( ज्ज) नशिरोरत्नश्रीविनयाद् विमलाभिधः । तत्पदाम्भोजभृङ्गात् श्रीधरविमलः कविः ॥१॥ तदीयपद संसेविनयादिविमलः कविः । बार्थी विशदी चक्रे लघुवृत्त्यनुसारतः ॥ २॥ [913] स्त० अन्तः - इति भाष्यत्रयसूत्रार्थं संपूर्ण समाप्तम् । [915] अन्तः श्लोकानां सार्द्धत्रिंशतिर्जाता सूत्रार्थसंख्यया । एतद्वाचन (क) सर्वो[Sपि नित्यं ] लोकः सुखीभवतु ॥ ३ ॥ संवत् १९११ ना कार्तिकसुदी बीज दीवस लखी रह्या राजनग्रमध्ये लषोतं दवें वजेराम वनमालीदासपुत्रेण पठनार्थ गुरगी जी श्री सूर्य स्वरीजि (श्रीजी) तत्श्री (शिष्या चन्द्रस्वरीश्रीजी - तत्शीपझवेर स्वरी (श्री) जी पठनार्थे चिरं जीयात् । Jain Education International - संवत् १९११ वर्षि मासोत्तममासे फागणमा से उज्ज्वलपष्ये (क्षे ) तिथौ १० मी रविवासरे | पं० श्रीमानविजयगणी । तत्र सी ( तू शि ) ष्य लालविजयलषितं गाम भोयात्राना वासी । से सपू (पु) रे ग्रं० ११०० । - स्त०अन्तः - संवत् १९११ वरषे मासोत्तममासे च उत्तमदिवसे च उत्तममासफागुणमासे उज्ज्वलपक्षमध्ये च उत्तमतिथौ शुभतिथित्रीजमध्यान (ह) समयविजयमोह तैय (मुहूर्ते) पं० मानविजयजी - पं० श्रीदरसणविजयना सी (शिष्य) तत्र सेवकलाल विजयलषतंग रहवासी गाम भोइयात्राना सेसपुरमध्ये लषी छे इति ॥ श्रीसंखेश्वरप्रसादश्री ऋषभस्वामी प्रासाद- श्रीजीवतस्वामीपसाय | ग्रन्थाग्रन्थ ११ से ( ११०० ) लषावीतं गरणीजी जीवसरीजी सा० नवलसरीजी । [916] अन्तः - संवत् १९१४ ना माहावदी ५ पांचम वार बुधे लखी रह्या राजनग्रमध्ये । लषीतंग हो मतसंघ राम संघ पुत्रेण पठनार्थ गुरणीजी श्रीचन्दन श्री जी तत्श्री (शि) ष्यजवेर श्रीजीपठनार्थ चिरं जीयात् । संवत् १९१४ ना माहावदी ५ ने वार बुधे आ ही मतसंघ रामसंघ राजनगरे ॥ [920] अन्तः- स्वस्तिश्रीनृपविक्रमार्कसंवति २००४ वर्षे आश्विन कृष्णपक्षे दशम्यां तिथौ सौम्यवासरे संविग्नशाखीयाद्याचार्य- पांचालदेशोद्धारक - तपोगच्छाधिराज श्रीमद्विजयानन्दसूरिपुरन्दरान्तेवासि - - श्रीलक्ष्मी विजय महाराजविनेयाणु - निखिलदेशविहारि - अनेकतीर्थोद्धारक - शान्तमूर्ति - श्रीहं सविजयमुनीशान्तिषत् परमगुरुभक्त - शास्त्रलेखनसंशोधनादिपरायण - अनुयोगाचार्य - पंन्यासश्रीसंपद्विजयजिच्चरणसरसीरुह भृङ्गायमाणशिष्यरत्न श्री रमणीक विजयमुनिवरोपदिष्टा राजनगरापराभिध- अमदावादनगरवास्तव्यया खरीदी आउपाधिधारिश्रेष्टिवर श्रीयुतच्चुनीलालात्मज - श्रष्टिश्रीजीवाभाईधर्मपत्न्या लीलाभिया ज्ञानपञ्चमीतपउद्यापनार्थ स्वज्ञानावरणीय कर्मनिजराधे च For Private & Personal Use Only ग्रन्थ संपूर्णः । लेखक www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy