SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ७६] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [ 865 ] अन्तः- संवत् १८३५ वर्षे आश्विन्यशुक्ले तृतीया बुधवासरे इदं पुस्तकं लिपीचक्रे। लिखापिता च श्रीमद्गम्भीरविजयजी स्वात्मार्थे वा परोपकारार्थे । लिपिकृतं राजविमलगणिना हाडोतीदेसे(शे) वास्तव्यं(व्येन) मसुदावादमहिमापुरमध्ये । [868 ] आदिः- जा.माणो वासमाणो विहरइ ॥ तत्रादिश्य क्षणं धर्म देवोद्योते जगद्गुरुः । लाभाभावान्मध्यमायां महसेनवनेऽगमत् ॥१॥ अपापायां महापुर्या यज्ञार्थी सोमिलो द्विजः । तदाहृतास्तदा जग्मुः एकादश महाद्विजाः ॥२॥ इति गणधरकथा ।। पटेल प्रेमजी वाच श्रीः नाथः चेदम् । श्रीपुस्तकम् [870 ] अन्तः- श्रीभ श्रोभावप्रभसूरिणा यथामति वृत्त्यादीनि विलोक्य सुगमो व्यधायि मन्दमतीनां हेतवे । [872 ] अन्तः- संवत् १७५१ वर्षे आसूसुदि ५ तिथौ श्रीनमस्कारबालावबोधार्थ सुगमीकृत्य लिखितः । महोपाध्यायश्रीपुण्यकलस(श )गणि-शिष्योपाध्याय श्रीजयरंगगणि-शिष्येन वाचारित्रचन्द्रगणिना बुधैः शोध्यः ।। [ 873 ] अन्तः- इति अष्टभंगी । इति श्रीनवकारबालाविबोधसंपूर्णम् । संवत् १७६४ वर्षे लिखितं भ० श्रीकल्याणचन्द्रसूरिणा श्रीसत्यपुरे चतु सिकस्थितेन ॥ [ 887 ] अन्त:- इति प्रत्याख्यानभाष्यम् ।। सकलपण्डितश्री ५ पं.तिलकविजयग०-शिष्यपं०भाणविजयलिखितम् । [890] अन्तः - संवत् १९१७ ना वैशागव० २ अमदावादनगरे लषावितं सेठाणिहरकुंवर बाइपठनार्थ साध्वो झवेरसरीजी स्वात्मार्थे लषीतं पटलनागरदास ॥ [900 ] अन्तः- संवत् १५२५ वर्षे भाद्रवाशुदि १ गि(गु) रौ श्रीअ०पत्तन(अणहिल्लपुरपत्तन) वास्तव्यनागरज्ञाती । त्र.(त्रवाडो) नाथलक्षत(लिखितम्) । [ 903 ] अन्त:--- पण्डितश्रीशान्निविमलगणिशिष्यमुनिदेवविमलेनाऽलेखि ॥ मृगशिरमासि... बालावबोधश्च सुखाय तस्य स्तात् संततं देवमुनेः प्रसिद्धः । योऽलीलिखद् विक्रमराजपुर्या सुमार्गशीर्षप्रतिवासरं यत् ॥१॥ [906 ] अन्तः- संवत् १७७१ कार्तिकसुदि १३ चन्द्रे लषो(लिखि)तं लासमध्ये ॥ पण्डित श्री १०८श्रीश्रीरत्नविजयगणि-तशिष्यपं० श्रीरविविजयगणि-तत् शिष्यग०चतुरविजयलषी(लिखि)तमस्ति चेलाकरमचन्द ॥श्री।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy