SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ७४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ज्ञातीयसंघवीसहि जा-भार्याश्राविकामाउ तत् सुता सुश्राविका धर्मकर्मरता पुण्यप्रभाविका शीलालङ्कारधारिणी श्राविका रजूपठनार्थम् । [855] अन्तः - इति श्रीश्राद्धप्रतिक्रमणसूत्रं संपूर्णम् । संवत् १८०२ वर्षे आषाढयदि ११ वार आदित्य माणकचन्द नाथालषावितम् । औरंगाबादनगरे । सा० [857 ] स्त० अन्तः - ए षडावश्यकट यो अर्थ गांधी मनजीनि उपदेशइं करीनि साह ताराचन्दे को छे ॥ ग्रन्थाग्रम २३००० छ । सं० १७९४ वर्षे पोषमासे कृष्णपक्षे चतुर्थी गुरौ रात्रौ संपूर्णमगमत् । [859 ] सूचनम् -पुष्पिका नं० ८५७ वद् वेदितव्या । [ 863] अन्तः- ऊकेशवंशोस्ति सुमेरुतुल्यः सुपर्वमाला प्रतिभासमानः । अनल्पकल्पद्रुमकल्पपुभिः श्रितोप्यहो! चित्रमपारिजातः ॥१॥ दरडानाम शाखायां श्रावकोऽत्र महद्धिकः । षीमसिंह इति नाम्ना संजातो धार्मिकाग्रणीः ॥२॥ तस्यांगजः श्रीगुरुदेवशक्ति सत्] शुक्ति[षु] मौक्तिकमण्डलाभः । श्रीधर्मकार्येषु कृतावधानो वैशिष्ट्यनिष्टो हरिपालसाधुः ॥३॥ शीलादिगुणसंयुक्ता तस्याऽभूत् सहचारिणी । खेतीति नामतोऽगण्यपुण्य नैपुण्यमालिनी ॥४।। तयोर्नन्दनोऽशेषलोकेषु मान्यः सदाभीष्टधर्मो जयत्याशराजः । यकः शिश्रिये पादमूले गुरूणां महाभावतो द्वादशापि व्रतानि ॥५॥ राजहंसोव तस्यास्ति पक्षद्वितयनिर्मला । रूपलावण्यसंपन्नाल्हाणदेवोति गहिनी ॥६॥ तयोः पुत्रा प्रार्त्तन्ते सप्तैते कुलमण्डनाः । पाल्हाकः प्रथमस्तत्र जींदाकश्च द्वितीयकः ॥७॥ देल्हाकस्तृतीयो जातो ऊंटाकश्च [च]तुर्थकः । पञ्चमो मण्डलीकाख्यः षष्ठो मालाढयस्तथा ॥८॥ महिपतिः सप्तमोऽपि रतेः पतिरिवागवान् । देल्हाकस्य च पुत्रोस्ति कीटहाख्यो गुणोज्ज्वलः ॥९|| अनेन परिवारेण भूषितो जिनशासने । कुरुते धर्मकार्येषु यथाशक्ति समुद्यमम् ॥१०॥ तथाहि- श्रीजिनराजसूरीणां समीपे ग्राहितो व्रतम् । सुतो जींदाभिधो येन बालभावे प्रमादतः ॥११॥ लक्षग्रन्थेन संयुक्तं यः पूर्व कल्पपुस्तकम् । लेखयामास सद्वर्ण चित्रकृच्चित्रमण्डितम् ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy