SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ ७३ [ 830 ] अन्तः- संवत् १५०१ वर्षे वैशाखप्रथम १ प्रतिपदादिने श्रीनंदुरवारिपुरे लिखितम् ॥ श्री नंदुरवारिपुरे औदिच्यज्ञातीयपं० चक्रपाणि सुतधनेस्वर (श्वरेण ) लेखकान्दाशः (?) श्राद्धप्रतिक्रमणसूत्रं लिखितम् । श्री सोमसुन्दरसूरीणां चिरं चिरकालं भवति ॥ [ 832] अन्तः- संवत् १८३३ वर्षे द्वितीयभाद्रवावदि ११ रवौ श्री बृहल्लुंका गच्छेशश्री पूज्यजी श्री ६ श्रीजयराजजी - तत् शिष्य • जिनदत्तेन लिपं (पी) कृतम् । ग्रामपालीनयर - मध्ये श्रीजी साहिब चोमासो कीधो, तदा ग्रन्थ लिख्यौ छै 1 वंदारुवृत्ति. ग्रन्थः संपूर्णः श्रयः ॥ [836 ] अन्तः [ 839 ] अन्तः-- संवत् १७३० वर्षे चैत्रवदि ७ शुक्रे जीर्णदुर्गे लिखिता । उ० श्रीनयविजयगणिभिः । पं० उदयविजयनई आपि छें । संवत् १५ आषाढादि ७९ वर्षे श्रावणसुदि ७ भौमवासरे स्वाति नक्षत्रे श्रीमत् श्री खरतरगच्छे श्री जिन हर्षसूरि-पट्टालङ्कार श्री जिनचन्द्रसूरि विजयराज्ये श्री जिनकीर्त्ति उपाध्यायानां शिष्य श्रीहर्षकुंजरोपाध्यायवा• ज्ञानकुंजर गणिनां शिष्यपं० नयसमुद्रगणिनां शिष्येन गुणलाभेन लिखितम् ॥ [849] मू०अन्तः-- इति श्रीश्रावक प्रतिक्रमणसूत्रं समाप्तम् । संवत् १६८४ वर्षे द्वितीयश्रावणवदिद्वितीयादिने । १० ( अन्यदीयहस्तेन लिखितम् - ) पंडितफते चन्दरा पाना है ॥ ( हरताल प्रयोगेऽपि पुष्पिकाक्षराणि निम्नप्रकारेण वाच्यन्ते - ) [850] अन्तः - अहमदावादी लाषा पटलनी पोलि लेखितम् दीसावालज्ञातीयमहं श्रीथावरसुतरविदासविप्रः । सं० १५९६ आषाढवदि १४ भौमे । चाचार्य ५ श्रीसमय प्रमोदगणिवराणां शिष्येण पं०लब्धिशेखर गणिना पं० ज्ञानविमलयुतेन प्रतिक्रमणसूत्रं लिपीकृतम् । श्री डिंडुआणावास्तव्यसुश्राविका पुन्यप्रभाविका मखचूलावाचनार्थे वाच्यमानो चिरं नन्दतु श्री देवगुरुप्रसादात् श्रीरस्तु बुधवारे || Jain Education International स्त०अन्तः- इति श्रीषडावश्यक सूत्रअक्षरार्थः संपूर्णः । ग्रन्थाग्रम् ६५६ श्लोकः । उसवालज्ञातीय साहा जावडलेषावितधर्म पुण्य अर्थे । - [ 851] अन्तः— [ 852 ] स्त० अन्तः- सं० १६७९ वर्षे चैत्रमासि अजूआलि पक्षवाडि पडिवाइ तिथि ३ । शुक्रवारि चेला पचाइण लिषीउ । (पश्चात्कालीन लिपि: - - ) चेला तेजापटनार्थम् । [ 854 ] अन्तः- सं० १५४८ वर्षे माघवदि १३ शुक्रवारे सुषालयपुरे श्रीवृद्धतपापक्षे प्रभु भट्टारक कलिकालश्री गौतमावतारषत्रिंशत्सूरि [ ? गुण ]विराजमानगच्छधीश श्रीपूज्यश्री ५ जिनरत्नसूरिगुरु-तत्पट्टे श्री जिनसाधुसूरि - तत् शिष्येणा लेखि | श्री श्रीमाली पं० श्रीजीवरा जगणि- श्री आणन्दकुशल- शिष्यपंडितश्रीरत्नकुशलगणि शिष्यदानकुशल- मु० राजकुशललिखितम् । उ०वरजाग [णि ] पठ [नार्थम् ] । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy