SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ७२ ] मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे पज्जुसणे चउमासे पक्खियपव्वट्टमोसु नायव्वा । ताओ तिहिओ जार्सि उइयओ सूरो न अन्नाओ ॥१॥ दशाश्रुतस्कन्धभाष्ये । संवत् १४८३ वर्षे सिन्धुमण्डल वास्तव्यसा ० थेरू - पुत्रस० सोमाकेन सा० अभयचन्द्र- रामचन्द्रप्रमुखपुत्र-पौत्रादियुतेन श्री खरतरगच्छे श्री जिनराजसूरिपट्टे श्री जिनभद्रसूरि सुगुरूणामुपदेशेन श्रीपाक्षिकवृत्तिर्लिखापिता वाच्यमाना चिरं नन्द्यात् । भद्रमस्तु श्रीसंघस्य । आगमिकश्री अमरसिंहसूरिभिर लेख्यत । [804] अव०आदि:- श्रीगुरुभ्यो नमः ॥ शुभयोगेऽन्योऽशुभयोगान्तरं क्रान्तस्य शुभेऽयैव प्रतिकूलं.. अव० अन्तः - इति जिनप्रभसूरिकृतवृत्तेरवचूरिरियम् । संवत् १६७० वर्षे काती (क) मासे शुक्लपक्षे चतुर्थीदिने पण्डितग्रहगणनभोमणिपण्डितश्री उदयरुचिगणि-शिष्यमुनिधर्म रुचिनाऽखि विक्रमपु [रे] | ग्रन्थाग्रम् ४५१ । [807 ] स्त०आदिः - ऐं नत्वा पार्श्वनाथस्य पादपद्ममभीष्टदम् । Jain Education International यतिप्रतिक्रमणसूत्रस्यार्थः कश्चिद् वितन्यते ॥१॥ प्राकृतं बालबोधं यत् तल्लोके हृदयसमम् । अल्पबुद्धिप्रबोधाय पूर्वग्रन्थानुसारतः ॥२॥ स्त०अन्तः - इति श्रीयतिप्रतिक्रमणसूत्रटबार्थ: संपूर्णम् (र्णः) । संवति १९०९ रा मिती कार्त्तिकशुक्ल १४ चतुर्दश्यां (श्यां) तिथौ ली (लिपीकृतोयं नागोरनगरे | इति श्रीतिप्रतिक्रमणसूत्रं संपूर्णम् । संव्वति १९०९ रा मिति काति (र्तिक) मू०अन्तः सुद १४ ॥ [ 811] अन्तः- इति यतिप्रतिक्रमणसूत्रं संपूर्णम् । [ 817] अन्तः संवत् ओगणी सना मागसीर सुदि ६ लिखितं दवे वजेराम । अनोपसरीनी प्रत छे ॥ श्री ॥ दासानुदासा इव सर्वदेवा यदीयपादाब्जतले लुठन्ति । मरुस्थलीकल्पतरुः स जीयात् युगप्रधानो जिनदत्तसूरिः ॥ भणसाली विज्जा-भार्या भीमी सुश्राविकापठनार्थम् । [ 826 ] अन्तः - इति श्रीतपा० । श्राद्धप्रतिक्रमणसूत्रवृत्तौ शेषाधिकारः पञ्चमः । ग्रन्थाम् ४११, समाप्ता चेयमर्थदीपिकानाम्नी श्रावकप्रतिक्रमण सूत्रटीका । सर्वग्रंथाग्रम् ६६४४ ॥ संवत् मुनि-रस- तिथि ( १५६७) संज्ञे वर्षे पोषमासे प्रतिपदातिथौ आदित्यवासरे प्रति• वृत्तिर्लिलिखे । ११८३ वर्षे श्री विजयसिंहसूरि-श्रीजिनदेवसूरिकृते चूणिभाष्ये अपि ॥ [827] आदिः - प्रणिधाय श्रीवीरं स्वल्परुचीनां कृते समासेन । विवरणमिदं करिष्ये गृहि प्रतिक्रमणसूत्रस्य ॥१॥ अन्तः - प्रतिक्रमणविवरणं समाप्तम् ॥ इति श्रीतिलकाचार्यविरचिता श्लोकशतद्वयप्रमाणा श्रावकप्रतिक्रमणसूत्रलघुवृत्तिः समाप्ता ॥ संवत् १५ [०]६ वर्षे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy