SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ ७१ इति संथारापोरसीसूत्रं संपूर्णम् । इति श्रीपडिकमणु षडावश्यकं समाप्तम् ॥ पठनार्थं चीरं जीयात् ग्रन्थाग्रन्थ १४०० छें । लखा वितं बाई जासुपठनार्थ वा पर्मा(परमा) र्थम् । [798 ] अन्तः इति यतिप्रतिक्रमणसूत्रं समाप्तमिति ॥ Jain Education International श्री पूज्य देवरत्नसूरि-तत् स (शै) क्ष श्री पण्डित सुमतिरत्नगणी - तत्स ० (शै ० )श्रीऋ० राजसुं [द]र-तत्० लब्धिसुन्दरपठनार्थं लक्षी (लिखि) तम् । [800] अन्तः- संवत् १५६६ वर्षे कार्तिकवदि ४ दिने बुधवारे श्रीपूर्णिमा [१] क्षे प्र० श्री ५ श्रीभुवनप्रभसूरि-तत् शिष्यानुशिष्यैः (ष्येण ) मुनिराजसुन्दरेण लेखितः । [802] अन्तः समाप्ता चेयं शास्त्रानुसारिणी पक्षप्रतिक्रमणवृत्तिरिति ॥ चन्द्रकुलाम्बरशशिनो भव्याम्बुजबोधनैकदिनपतयः । गुणगणरत्नसमुद्रा आसन् श्री वीरगणिमिश्राः ||१|| शुद्धध्यानजलापनीतकलिलाः सज्ज्ञानदीपालयाः निःसंगव्रतभारधारणरतास्तीत्रे तपस्युद्यताः । ग्रीष्मेष्वातपवेदनां गुरुतरां जेतुं सदोपस्थिताः हेमन्तेषु च शार्वरं हिमभरं सोढुं सदा निश्चलाः ||२|| श्रीचन्द्रसूरिनामा तेषां शिष्यो बभूव गुणराशि: । आनन्दितभव्यजनः शंसित संशुद्ध सिद्धान्तः ॥ ३ ॥ कलिकालदुर्लभानां गुणरत्नानां निधानमनवद्यम् । समयावदातबुद्धिस्तथा परो देवचन्द्रगणिः ॥४॥ श्रीचन्द्रनाम्नः सूरेः पादपङ्कजसेविना । दृब्धेयं प्रस्तुता वृत्ति. श्रीयशोदेवसूरिणा ॥ ॥ गम्भीरमेतदर्थं न दोहने शक्तिरस्ति मम दक्षा । नापीह संप्रदायः सम्यग् बहवश्च पाठगमाः ॥६॥ शास्त्रानुसारात् सुख बोधपा ठरात्मीयशक्तथा विवृतं तथापि । यच्चेह किञ्चिद् वितथं निबद्धं तत्रास्तु मिथ्या मम दुःकृतं हि ॥७॥ अणहिल्लपाटकनगरे सौवर्णिकनेमिचन्द्रसत्कायाम् । वरपौषधशालायां राज्ये जयसिंहभूपस्य ॥८॥ विशारदैः सूरिवरैर्विहारिभिर्विशोधिता यत्नपरायणैरियम् । तथापि यन्न्यू [न] मुताऽधिकं पदं तच्छोधनीयं कुशलैः कृपापरैः ॥९॥ शुभाशयवशाच्चेह यन्मया सुकृतं कृतम् । तेन भ्रयान्ममाभ्यासः सर्वदैव जिनागमे ॥१०॥ एकादशशतैरधिकैरसो (शी ) त्या विक्रमाद् गतैः (सं० ११८७) । द्वेससहस्रे शतैरधिके सप्तभिर्ग्रन्थमानः ॥ ११॥ प्रन्थायम् २७०० For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy