SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ७०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे प्राज्ञश्रीसुयशान्वितस्य विजयस्यामु षडावश्यका ___थों योगं कृतवान् जिनादिविजयोऽन्तेवासिमुख्यः सुधीः ॥१॥ सम्यक्त्वशुद्धव्रतधारिकाया रूपाभिधाया प्रचुराग्रहाच्च । आद्यां प्रति दर्शननामधेयः शिष्यो लिलेखार्कपुरे मुदिते ॥२॥ इति षडावश्यकबालावबोधः समाप्तः । संवत् १८९५ रा मिति आसाढ सुदि ९ आदित्यवारे । स्त०अन्तः- हिवें षडावश्यक किसेंस किणे कीधो किणरै वास्तें ते लिष छ । संवत्सरनें विषं चन्द्र १, जनार्दन क. श्रीकृष्ण तेहनी प्रियतमा स्त्री रुषमणी तेहनो पुत्र प्रद्युम्न, बीजू कामदेव तेहनो अंशुक बाण एतले पांच, ऋषि क. सात, क्षमा क. पृथिवी ते एक १, तत्प्रमाण एटलें संवत् १७५१ वरसें श्रीविजयमा[]सूरिन राज्य तलें दीवालीने दिवसें पण्डित श्रीयशविजयनो शिष्य ए षडावश्यक तेहनो अर्थना उद्यम प्रतें कर्यो, जिनविजय नामा अंतेवासी वृद्ध शिष्ये ॥१॥ शुद्ध सम्यक्त्व व्रतधारिका श्राविका रूपां एहवें नामें तेहनां घणे घणे कहेवेथो । इति श्रीषडावश्यक नामें पडिकमणो बाला[व]बोध संपूर्ण थयो । अन्यदीयहस्तेन लिखितमिदम्-) ॥ साध्वी श्रीसिणगारसिरीजीपठनार्थ पनीबाईउपदेशात् श्रीसंघेन लिखापितं . श्रीबीकानेरमध्ये । [783 ] सूचनम्- आद्यन्तसंदभार्थ द्रष्टव्यम् नं. 44 । [784] अन्तः- इति श्रीख(ष)डावश्यकबालावयोधः समाप्तः । इन्द्र-इन्दु- कलामिते(१६६४)संवत्सरे पोषमासे राकातिथ्यां रविौ] वासरेऽलेखि श्रीमद्राजनगरे लिखितमिदं पुस्तकम् ग्रं०९०० ।। [787 ] अन्तः- संवति १८७० वर्षे आषाढादिचैत्रवदि ९ तिथौ गुरुवासरे श्रीईडरगढे लि. गणिकुशलविजय(येन) स्ववाचनाय परार्थ च श्रीमत्तपागच्छाधिराजभ. श्रीविजयजिनेन्द्रसूरिराज्ये कल्याणमस्तु सर्वेषां सज्जनानां लेषक-पाठकयोराचन्द्रार्क चिरं जीयात् । अज्ञानाच्च मतिभ्रंशाद् यत् कूटं लिखितं मया । मिथ्या मे दुष्कृतं तस्य मनो-वाकाय-शुद्धितः ॥१॥ यावज्जिनवरसमयो यावद्रविहिमकरौ सुरगिरिश्च । ग्रन्थस्तावन्नन्दतु विबुधवरैर्वाच्यमानोयम् ॥२॥ इति ॥ [788] अन्तः-पं० श्री १०८श्रीहस्तिविजयजी तत्सी(शिष्यवाचनार्थम् । संवत् १८४९ फागणविदि ३० अम्मावास्यादिने ग्रामविद्युत्पुरे चोमासुं रह्या हता तारे लिघ्यो। [789] स्त०अन्तः -- अरिहंत तेह ज माहरे देव तरणतारण छे अने जाव जीव सुसाधु ते चारित्रिया मा हरें गुरु अनें जिननो प्रकास्यो जीवदया मूल धर्म इसिउं सम्यक्त्व में लीधं ते प्रहिउं निश्चलमनें करि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy