SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ [763] आदि: १. प्रशस्त्यादिसंग्रहः । तद्यत्किञ्चिद् रभसवशतो दृष्टमस्यामशुद्धं । तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ॥ ६ ॥ वृत्ति रचयता चैतां सुकृतं यन्मयाज्जितम् । भवे भवेहं तेन स्यां श्रुताराधनतत्परः ॥७॥ शतद्वादशब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवतौ (१२९६) वृत्तिरेषा विनिर्ममे ॥८॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहाय्यकं चक्रुः श्रीपद्मप्रभसूर्यः ॥९॥ शिष्योऽस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् । अलिखत् प्रथमादर्शे यशस्तिलकपण्डितः ॥१०॥ स सपादत्रिशत्यस्य लोकद्विषट्सहस्रिका | प्रत्यक्षरेण संख्याता इति निश्चितवानहम् ।।११।। यावद् विजयते तीर्थ श्रीमद्वीरजिनेशितुः । तावदेषा मराठीव खेलतात् कृतिमानसे ॥१२॥ श्रीसंघस्य कल्याणमस्तु शुभं भवतु | ॐ नमः श्रीपञ्चपरमेष्ठिभ्यः । श्रीवीरजिनवरेन्द्रं वन्दित्वा चैत्यवन्दनादीनि । अल्परुचि सत्त्वहेतोर्विवरिष्ये गमनिकामात्रम् ॥१॥ इह चैत्यवन्दनादीनां विवृतिरारब्धा । अन्तः - इति श्रीतिलकाचार्यविरचिता साधु प्रतिक्रमणसूत्रवृत्तिः समाप्ता । अधिकं षण्णवत्यात्र शते द्वैतमनुष्टुभाम् । प्रत्यक्ष रेण संख्याय ग्रन्थमानं विनिश्चितम् ॥१॥ Jain Education International [765] अन्तः- एवमित्यादि । एवं प्रतिक्रमणसूत्रभणितप्रकारेणालोच्य निन्दित्वा गर्हित्वा जुगुप्सित्वा त्रिविधेन प्रतिक्रान्तः चतुर्विंशतिजिनानि वन्दे नमस्कारोमीत्यर्थः । श्रीचक्रे सूरिगुरु प्रतिक्रमणसूत्रलघुवृत्तिः समर्थयांचक्रे । संवत् १५२६श्री......सूरिपट्टे भ० जिनहर्षसूरीणामुपदेशेन सं० सहिजराजेन । [767] आदिः- ॐ नमः श्रीजिनप्रवचनाय । प्रारभ्यते श्री आवश्यकानुयो [गो]ऽत्र मंगलादीमि वाच्यानि । अन्तः - इति [ श्री] मदावश्यकावचूरिः समाप्ता । [ ६७ श्रीमन्तपागण नभोङ्गण भास्कराभश्री देव सुन्दरयुगोत्तमपादुकानाम् । खाsब्धि - युगेन्दु (१४४० १०) मितेऽब्देऽवचूणिरावश्यकस्य जयिनीयम् । शिष्यैर्जिनागमसुधाम्बुधिलीनचित्ते श्री ज्ञानसागरगुरूत्तमनामधेयैः ॥१॥ विदधे बृहद्विवरणात् श्रुतभक्त्या स्व परहितहेतोः ॥२॥ इति श्रीज्ञानसागरसूरिविरचिता श्रीमदावश्यकावचूर्णिप्रान्ते प्रशस्तिर्लेखनोया । संवत् १६१९ वर्षे चैत्रशुदि ७ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy