SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रह परं क्व द्वादशांगीभृद् भद्रबाहुगुरोगिरः । मुग्धधी लिशः क्वाहं पदमात्रेऽप्यशक्तिमान् ॥९॥ तद् यदावश्यकमहं विवरीतुं मर्ति व्यधाम् । गङ्गां तरीतुमारब्धस्तद् दोष्णैकेन कृष्णवत् ॥१०॥ महाशास्त्रस्य चामुष्य महाकविविनिर्मिते ।। गम्भीरार्थे महत्यौ स्त चूर्णिवृत्तिश्च यद्यपि ॥११॥ तथाप्यत्यल्पधीहेतोरल्पधीरप्यहं पुनः । रचयिष्याम्यमूं वृत्तिमुत्तमार्था लघीयसीम् ॥१२॥ ततोऽत्र यदहं कुर्वे तत् सर्व गुरुभक्तिजम् । जानन्तु माऽवजानन्तु सन्तः सुमनसो मयि ॥१३॥ तथाहि- संजातेऽवसरेऽधुना श्रुतसुधाधाराकिरो मगिरः सद्यः पल्लवयन्तु भव्यहृदयारामे प्रबोधद्रुमम् । लब्धात्यद्भुतवासनाद्वसुमनोभावं सदालिप्रिय यस्तैस्तैः फलितः फलैरविरलैः स्वर्गापवर्गादिभिः ॥१४॥ इहायं शास्त्रवेधसां सुमेधसां शास्त्रसंदर्भारम्भसंरम्भविधिः यथा सर्वाग्यपि शास्त्राणि मङ्गलाभिधेयसंबन्धप्रयोजनप्रतिपादनपूर्वाण्येव प्ररूप्यन्ते । भन्तः- इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् । अत्र प्रन्थाग्रम् ६९८ । तत्समाप्तौ समाप्तेयमावश्यकलघुवृत्तिः। ग्रन्थसर्वाग्रम् १२३२५ । तीर्थे वीरविभोः सुधर्मगणभृत्संतानलब्धोन्नति श्चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतयुतिः । साहित्यागम-तर्क-लक्षण-महाविद्यापगासागरः श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ॥१॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥२॥ तत्पट्टोदयशैलशृङ्गमभजत् तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदैव तमसा नो जातु विच्छायितः नैवोच्चण्डरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥३॥ विललास स्वैरं तत्पदृप्रासादचन्द्रशालायाम् । श्रीमान् शिवप्रभगुरुः संयमकमला[कृता]सक्तिः ॥४॥ श्रीशिवप्रभसूरीणां तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ॥५॥ एतां वृत्ति लघुमविषा सोऽहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy