SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ [६५ १. प्रशस्त्यादिसंग्रहः । ग्रन्थाग्रम् ४६४८ । प्राग्वाटज्ञातीयम ठाकुरसीभार्याबेनचकू-सुतकेहला. भार्याकर्मा देआत्मश्रेयोर्थम् । [760 ] अन्तः- स्वस्तिसंवत् १४ आषाढादि ९९ कार्तिकबहु... सं० १५१६ वर्षे आषाढ सुदि ५ दिने वा महिमराजगणीनामुपदेशेन सं०माणिकभार्यया जीवणीश्राविकया नुष्कादमो वि(? लिखापितं) शास्त्रमिदं श्रीमंडपदुर्गे । [761 ] अन्तः- ॐ नमः पंचपरमेष्ठिभ्यः । देवः श्रीनाभिसूनुर्जनयतु स शिवान्यंशदेशे यदीये खेलन्ती कुन्तलाली विलसदलिकुलप्रोज्ज्वला शालते स्म संजाते संयमश्रीपरिणयनविधौ मांगलिको त्रिलोकी ___ लक्ष्म्यां दूर्वाङ्कुराणां ततिरिव पतितो ध्वस्तहस्तद्वयाग्रात् ॥१॥ विश्वाहंकारमर्दी समितिकृतरतिश्चक्रचापाङ्कपाणिः प्रोद्यद्गीर्वाणशाला व्यपहृतविषमास्त्रारिदोदण्डकण्डूः । भक्तिप्रारभारनम्रक्षितिपतिपटली मौलिकोटीरकोटी शाणाकोणाग्रलेखोल्लिखितनखशिखः पातु वीरस्त्रिलोकीम् ॥२॥ नित्यं यत्प्रणिपातसंभ्रमभृतां पादाब्जपीठस्थल न्यासोल्लासिकिणावलीव्यतिकराद् भालेषु भव्यात्मनाम् । एतेऽनन्तमहोमहोदयपदे योग्या इति प्रीतितः पुण्यद्धा किल वर्द्धितानि तिलकान्यव्याज्जिनौघः स वः ॥३॥ यत्कान्तिप्रसरेण विश्वधवलीकारश्रिया सर्वतः सध्यानं परिपच्यतेऽधिमनसं शुक्लं तदक्लेशतः । येनोत्सर्पति सर्ववाङ्मयगतं ज्ञानं परं तत्क्षणात् सोऽस्माकं श्रुतदेवता रचयताद् विघ्नोपशान्तिक्रियाम् ॥४॥ आस्तेऽनन्यजना मनस्यनुकलं स्वस्वामिभक्तिस्ततो वासं यस्य चकार पाणिकमले सा केवलश्रीध्रुवम् । नैवं चेद् विललास तत् कथमियं सर्वत्र तत्र क्षणात् न्यस्तो यत्र भवेदयं स भगवान् श्रीगौतमो नन्दतात् ॥५॥ गवामीशे यत्र प्रवचनधुरां धर्मधवले - स्फुरद्वयाख्यानादप्रतिहतसमस्तेतरवृषे । समारोप्यात्मीयां त्रिभुवनपतिनिर्वृतिमगाद् भवारण्यान्निस्तारयतु स लधर्माभिधगुरुः ॥६॥ तत्त्वार्थरत्नापविलोकनार्थ सिद्धानसौधान्तरहस्तदीयाः । निर्युक्तयो येन कृताः कृतार्थस्तनोतु भद्राणि स भद्रबाहुः ॥७॥ तस्यावश्यकनियुक्तिगवा वुह न् वृत्तिभाजनेऽर्थपयः । प्रगुणीकरोमि सरसं रसलोपलोकतुष्टिकृते ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy