SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वृत्त्यन्तः- एष एव सर्वत्र श्रवणविधिनियमः उद्घट्टितज्ञविनेयानां सकृत् श्रवणत एव अशेषग्रहणदर्शनात् इति कृतं प्रसंगेन तदेतत् श्रुतज्ञानं तदेतत् परोक्षम् इति । अथारे सूत्रपाठः । [734] स्त० अन्तः- इति श्रीनंदीसूत्रटबार्थः संपूर्णः ॥ संवत् १७८१ वर्षे चैत्र सुदि १ गुरुवासरइ । मू०अन्तः- इति श्रीनंदीसूत्रं संपूर्णः(र्णम् )। संवत् १७८१ वर्षे चैत्रशुदि १ गुरुवासरे लिखितं पं०श्री ५ श्रीजय सागरगणिभिः । [737] अन्तः - संवत् १६९४ वर्षे पौष शुदि १२ सोमे लषितं राउलकेसव । संवत् १६९४ वर्षे पोस(ष)शुदि पूर्णिमायां तिथौ श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालीज्ञातीयवृद्धशाखीय-दोसीलहूया-भार्याबाईचंपाई तयोः पुत्राः दोसीसुमतिदास-दोकीका-दो केशव-दो सुमतिदास-भार्यासोभागदे-तत्पुत्र-दो०जयकरणेन स्वबन्धुदोकानजीप्रमुखकुटुम्बयुतेन । चित्कोशवृद्धयर्थ स्वश्रेयसे च ४५ प(पि)स्तालीशआगमसूत्रवृत्तिपुस्तकं लिषापितम् । तन्मध्ये श्रीदशमांग सूत्रपुस्तकं लिखापितम् । शुभं भवतु नन्दीपुस्तकम् । [741 ] अन्तः- सं० १८९२ वर्षे फागुण सुदि १३ दिने श्रीमेशाणामध्ये लिषितं पं०. सुरेन्द्रविजयग० गां॰ लालचन्दकुबेरचन्दवाचनार्थम् । श्लोक ३.०८(३०८)। [746 ) अन्तः- किं वक्वेन्दुसमुद्भवद्युतिभरः किं हृद्यविद्यावधू लीलानिम्मितसुस्मितं किमु सुमस्तोमक्षमाभूरुहः । इत्थं यस्य वितय॑ते सुकविभिर्व्याख्यानवाग्वैभवः शुभ्रोऽतीवजयप्रभः स जयतां सूरीश्वरः सर्वदा ॥१॥ संवत् १५२६ वर्षे मार्गशीर्षसुदि १ तिथौ शनिवारे शुभमुहर्ते व्यलीलिखत् । [747 ] अन्तः-- संवत् १५३१ वर्षे ज्येष्ठ सुदि ९ रवौ तपगच्छे गच्छनायक-श्रीलक्ष्मी सागरसूरि-तशिष्यश्रीजिनहंसूरि-तत्शिष्यपं०नेमिकोतिना] लिखापिता श्रीअणहेल्लपुरपत्तनवास्तव्यऔदीच्यज्ञातीयव्यासश्रीनाथसुत-लेखककान्हालिखितम्, इल प्राकारमध्ये लिखितम् ।। [752] अन्तः- संवत् १५८५ वर्षे भाद्रपदमासे श्रीपत्तननगरे वहुरागोत्रे श्रीश्रीमालज्ञातौ व०लाडण-पुत्रवसिंहा-भार्याअमरी-पुत्रव हरषाकेन भार्या श्राराणी-पुत्रव०कमलसी, व.विमलसी । कमलसी-भार्या श्राविकाकमलादेपुत्रव०सहसकरणप्रदथकरण-विजयकरण । विमलसी-भार्याविमलादे-पुत्रवधच्छाप्रमुख-परिवारयुतेन श्रीसिद्धान्तकोशः श्रीआवश्यकबृहवृत्ति[:] स्वगृहे पुण्यार्थे भाण्डागारे कारापिता । [755] अन्तः-- संवत् १५२० वर्षे ज्येष्ठशुदि ८ सोमे वारे आंबालिषितम् मं०केल्हालि० । (अन्यदीयहस्तेन लिखितम्-) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy