________________
१. प्रशस्त्यादिसंग्रहः
[ ६३
[713 ] अन्तः- इति नुतिकृतसुकृतः श्रुतरहस्य कल्पजीतकल्पस्य विवरणलवं करिष्ये [s]स्तस्मृति
बीजप्ररोहाय ।
पुनरयं पात्रे सुपरीक्षितगुणे जात्यकाञ्चनवत्तापछेदनिकषसहे संविग्नेन गीतार्थेन पुनरन्यस्मिन् येन जीतकल्पदाय [क-ग्राह ] कौ द्वावपि कर्मनिर्जरया शुद्धयतश्चेति ।
इति श्री तिलकाचार्यविरचिता जीतकल्पवृत्तिः समाप्ता ।
श्री माँश्चन्द्रप्रभः सूरिर्युगप्राधान्यभागभूत् । तदासनमलंचकुः श्रीधर्म्मघोषसूरयः ॥१॥ तत्पट्टश्रीभुजोऽभूवन् श्रीचक्रेश्वरसूरयः । श्री शिवप्रभसूरिस्तत्पट्ट श्रीहारनायकः ||२|| तदीयशिष्यलेशोहं सूरिः श्रीतिलकाभिधः । अनन्य समसौरभ्यश्रुताम्भोजमधुव्रतः ॥३॥ इमामीदृग्विधां चूर्णैस्तस्याश्चोपनिबन्धतः । गुरूणां संप्रदायाच्च विज्ञायार्थं स्वशक्तितः ॥ अकार्ष जीतकल्पस्य वृत्तिमत्यल्पधीरपि । सा विशोध्या श्रुतधरैः सर्वैर्मयि कृपापरैः ॥५॥ सहस्रमेकं श्लोकानामधिकं सप्तभिः शतैः । प्रत्यक्षरेण संख्याय [मान ]मस्य विनिश्चितम् ॥ ६ ॥
[717] आदिः- कयपवयणप्पणामो जीअगयं सइढदाणपच्छित्तं । सपरहियधार[ण] दट्ठा जहासुअं किंपि जंपेमि ॥१॥
अन्तः - इय एस जीयकप्पो समासओ सुविहियाणुकंपाए । कहिओ देओ अ पुणो पत्ते सुपरिच्छियगुणंमि ॥१३७॥ सिरिदेविंद मुणीसरविणेयसिरिधम्मघोससूरीहिं ।
Jain Education International
इय सपरधारणट्ठा रइयं सोहंतु गीयत्था ॥ १३८ ॥ जीतकल्पसूत्रम् ॥
[725] अन्तः- संवत् १८७३ बरषे ( वर्षे) असाड ( षाढ) मासे कृस्न (ष्ण) पषे (क्षे) वार ११ सु(शु)क्रवार पुजजी श्री १०८ श्रीसांमादासजी तत् सिष्यपुजजी श्री १०८ श्री गाढमलजी - तत् सिष्यपूजजी श्री १०८ श्रीकनारामजी - तत् सिष्यलष ( लिषि) तं जगराम 1 साहेपुरामध्ये ।
[726] अन्तः
श्रीपूर्णिमापक्षे प्रधानभट्टारकश्रीजयसिंहसूरि-पट्टालंकार श्री जयप्रभसूरिणा एषा पुस्तिका लिखिता । संवत् १५२१ वर्षे मार्गसि [र]वदि ४ रविवासरे संपूर्णीकृता । [731] वृत्त्यारम्भः - अथ नन्दिः इति कः शब्दार्थः ? उच्यते- 'टुनदु समृद्धौ' इति अस्य
धातोः 'उदितो नुम्' इति नुमि विहिते नन्दनं नन्दिः, प्रमोदो हर्ष इत्यर्थः । नन्दिहेतुत्वात् ज्ञानपञ्चकाभिधायकं अध्ययनं अपि नन्दिः, नन्दन्ति प्राणिनः अनेन अस्मिन् इति वा नन्दिः ।
For Private & Personal Use Only
www.jainelibrary.org