SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ६२ ] मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे प्रणमामि विश्रुत श्रीजिनभद्रगणिक्षमाश्रमणमुख्यम् । संक्षिप्तजीतकल्पं महाश्रुताद् यः समुद्दध्रे ||४|| श्री सोमप्रभसूरीन् गुरूत्तमान् स्तौमि विश्रुतातिशयान् । सुविहितहिताय विहितः सव्यासो यैरसावेव ॥५॥ श्री सो मतिलकसूरीन् वन्दे विख्यातवैभवाभ्युदयान् । यैरस्य जीतकल्पस्यातेने वृत्तिरतिविशदा ॥ ६ ॥ मन्दमतिबोध हेतोरतिगहन महागमावगाहनया । कालानुभाववशतो व्युच्छिन्ना सा तदैव परम् ॥७॥ युग्मम् ॥ जगति जयन्ति गरिष्टा गुरवः श्रीदेवसुन्दरमुनीन्द्राः । संप्रति निष्प्रतिमगुणप्रभाः प्रभावाद्भुता विदिताः ||८|| जे ( ये ) निजवचनसुधाञ्जनवशेन शिष्यस्य मादृशस्यापि । उद्घाटयन्ति लोचनमान्तरमज्ञानतिमिरभृतम् ॥ ९ ॥ तस्याः पुनरालेखे चित्रकला कौशलेन विकलोपि । तैः स्वविनेयकनिष्ठो प्यादिष्टोऽयं ततो यतते ॥१०॥ यद्यपि साहसमेवं कुर्वन् हास्योऽस्मि तदपि किं कुर्वे । यन्मामत्र प्रसभं प्रेरयति गुरुप्रसादोऽयम् ॥११॥ अन्तः-- एतासां च गाथानां विवरणमपि प्रायस्तद्रूपमेव तत्तद्ग्रन्थगतमत्र लिखित - मस्तीत्यवगन्तव्यम् । इदं चैवंविधं जीतकल्पसूत्रं कालानुभावतः प्रायो निराधारपारमेश्वरप्रवचनाधारभूतैः निर्मलसंयम कमला हृदयालङ्कारहारकल्पैः सकलसुविहितव्रातशिरोमणिभिः विश्वविख्यात श्रीतपामहागच्छ गगनांगणनभोमणिभिः परमगुरुश्री सोमप्रभसूरिभिः पवित्रचारित्रैकतानमानसैः मन्दतरमेधाधारणावगमविनेयजनानुग्रहार्थमेव अमुद्रसकलपरमागमसमुद्रं महाप्रयत्नेनावगाह्यामृतकल्पं प्रकटमकारीति । इति यतिजीतकल्पवृत्तिर्जगत्प्रतीतश्रीतपागच्छाधिराजसु विहितशिरोमणिभट्टारकप्रभुश्री देवसुन्दरसूरि-शिष्य श्री साधुरत्न सूरिकृता । वर्षे तर्क - शराब्धि - चन्द्रगणिते ( १४५६) श्रीविक्रमार्काद् गते गुर्वादेवशाद् विलोक्य सकलाः कल्पादिशास्त्रावलीः | सूरि श्रीयुतदेव सुन्दरगुरोः शिष्याग्रणीरातनो देतां श्रीतिजीकल्पविवृतिं श्री साधुरत्नाह्वयः ॥ १ ॥ प्राज्ञैरुद्देशतो वृत्तौ ग्रन्थमानं विनिश्चितम् । सहस्राः पञ्च श्लोकानां शतैः सप्तभि ( ५७०० ) रन्विताः ॥ २ ॥ [712] अन्तः-- - जीतकल्पबृहच्चूर्णो व्याख्या शास्त्रानुसारतः । श्रीचन्द्रसूरिभिर्हब्धा स्वपरोपकृतिहेतवे ॥१॥ Jain Education International मुनि - नयन-तरण (१२२७) वर्षे श्रीवीरजिनस्य जन्मकल्याणे । प्रकृतग्रन्थकृतिरियं निष्पित्तिमवाप रविवारे ॥२॥ संघ-चैत्य गुरूणां च सर्वार्थ प्रविधायिनः । यशाभयकुमारस्य वसतौ दृब्धा सुबोधकृता ॥ ३ ॥ एकादशशतविंशत्यधिक लोकप्रमाणं ग्रं० ११२० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy